वाचक्नवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचक्नवी [vācaknavī], N. of a preceptress (गार्गी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचक्नवी f. (fr. वचक्नु)N. of a preceptress with the patr. गार्गीS3Br. Gr2S. AV.Paris3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vācaknavī, ‘descendant of Vacaknu,’ is the patronymic of a woman with the further patronymic of Gārgī, who appears as a student of Brahman in the Bṛhadāraṇyaka Upaniṣad.[१]

  1. iii. 6, 1;
    8, 1. Cf. Āśvalāyana Gṛhya Sūtra, iii. 4, 4;
    Śāṅkhāyana Gṛhya Sūtra, iv. 10;
    Atharvaveda Parisiṣṭa, xliii. 4, 23.
"https://sa.wiktionary.org/w/index.php?title=वाचक्नवी&oldid=474535" इत्यस्माद् प्रतिप्राप्तम्