वाचिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचिकम्, त्रि, (वाच् + ठक् ।) वाचा कृतम् । यथा, -- “शरीरजैः कर्म्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥” इति प्रायश्चित्ततत्त्वम् ॥ अपि च । “कायिकं वाचिकञ्चैव मानसं यच्च दुष्कृतम् । एकजप्येन तत् सर्व्वं प्रणश्यति ममाग्रतः ॥” इति शाम्बपुराणे सूर्य्यस्तोत्रम् ॥ अन्यच्च । कायिकं मानसञ्च नमस्कारं हित्वा आचार्य्येण कथं वाचिको नमस्कारः कृतः । इति मुग्धबोधटीकायां दुर्गादासः ॥ (वागेव । वाक् + “वाचो व्याहृतार्थायाम् ।” ५ । ४ । ३५ । इति ठक् । सन्देशोक्तौ, क्ली । इति हारावली । १६६ ॥ यथा, राजतरङ्गिण्याम् । ६ । ३५ । “भृत्यमेकं बणिग्वेश्म प्राहिणोद्दत्तवाचिकम् ॥”)

वाचिकः, पुं, (वाचा निष्पन्नः । वाच् + ठक् ।) वाक्यारम्भः । यथा, -- “आलापश्च विलापश्च संलापश्च प्रलापकः । अनुलापोऽपलापश्च सन्देशश्चातिदेशिकः ॥ अपदेशोपदेशौ च निर्द्देशो व्यपदेशकः । कीर्त्तिता वचनारम्भाद्द्बादशामी मनी- षिभिः ॥” इत्युज्ज्वलनीलमणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचिक नपुं।

सन्देशवचनम्

समानार्थक:सन्देशवाच्,वाचिक

1।6।17।4।2

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचिक¦ त्रि॰ वाचा कृतम् वाच् + ठक् भत्वात् न कः। वाक्य-निष्पादिते पापादौ वाङ्मयशब्दे दृश्यम्।

२ वाक्या-रम्भभेदे।
“आलापश्च विलापश्च संलापश्च प्रलापकः। अनुलापोऽपलापश्च सन्देशश्चातिदेशिकः। अपदेशोपदेशौच निर्देशो व्यपदेशकः। कीर्त्तिता वचनारम्भा द्वाद-शामी मनीषिभिः” उज्ज्वलमणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचिक¦ mfn. (-कः-का or की-कं) Verbal. n. (-कं) News, tidings, intelli- gence. E. वाच् speech, aff. ठक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचिक [vācika], a. (-का, की f.) [वाचा कृतं वाच्-ठक् चस्य न कः]

Consisting of or expressed by words; वाचिकं पारुष्यम्.

Oral, verbal, expressed by word of mouth. -कः A declamatory speech.

कम् A message, an oral or verbal communication; वाचिकमप्यार्येण सिद्धार्थकाच्छ्रोतव्यमिति लिखितम् Mu.5; निर्धारिते$र्थे लेखेन खलूक्त्वा खलु वाचिकम् Śi. 2.7; तव क्रीतसुतो$स्मीति वाचिकेन व्यजिज्ञपत् Śiva B.31.32.

News, tidings, intelligence in general.

Comp. पत्रम् A letter.

A newspaper.

A written agreement, contract.

हारकः a letter.

a messenger, news-bearer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचिक mfn. verbal , effected or caused by words , consisting in words , communicated by speech (with अभिनयm. a declamatory speech ; with विनाशm. threatened destruction ; पारुष्ये दण्ड-वाचिके, the two violences i.e. blows and words , or assault and slander) Mn. MBh. etc.

वाचिक m. a short expression for वाग्-आशीर्-दत्तPa1n2. 5-3 , 84 Va1rtt. 3 Pat.

वाचिक n. a verbal commission or message Naish. S3is3. Ra1jat.

वाचिक n. news , tidings , intelligence W.

"https://sa.wiktionary.org/w/index.php?title=वाचिक&oldid=246457" इत्यस्माद् प्रतिप्राप्तम्