वाजगन्ध्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजगन्ध्य/ वाज--गन्ध्य ( वाज-) mfn. (prob.) forming or possessing a cart-load of goods or booty RV. ix , 98 , 12 (See. गधाand गध्य; others " whose gifts are to be seized or held fast ").

"https://sa.wiktionary.org/w/index.php?title=वाजगन्ध्य&oldid=504217" इत्यस्माद् प्रतिप्राप्तम्