वाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाटम्, क्ली, वरण्डः । गात्रभेदः । इत्यमरटीका ॥ यथा, -- “वाटः पथि वृतौ वाटं वरण्डे गात्रभेदयोः ।” इति हैमः ॥

वाटः, पुं, (वट्यते वेष्ट्यते इति । वट + घञ् ।) मार्गः । वृतिस्थानम् । इति मेदिनी । टे, २८ ॥ अपि च । “मुखं निःसरणे वाटे प्राचीनावेष्टकौ वृतिः ॥” इति हेमचन्द्रः ॥ (वास्तु । मण्डपः । यथा, भागवते । ८ । १८ । २३ । “छत्रं सदण्डं सजलं कमण्डलुं विवेश विभ्रद्धयमेधवाटम् ॥” वटस्येदमिति । वट + अण् । वटसम्बन्धिनि, त्रि । यथा, मनुः । २ । ४५ । “ब्राह्मणो वैल्वपालाशौ क्षत्रियो वाटखा- दिरौ । पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्म्मतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाट¦ पु॰ वट--घञ्।

१ पथि

२ वृतिस्थाने च मेदि॰ गौरा॰ ङीष्

४ वास्तुभूमौ

५ कुट्यां स्त्री मेदि॰।

६ वाट्यालके शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाट¦ mfn. Adj. (-टः-टी-टं) Made of the Indian fig-tree, of its wood, &c. Subst. (-टः-टी-टं)
1. An enclosure, a piece of enclosed ground, whe- ther a simple enclosure, as a courtyard, or one for trees and plants, as an orchard, a garden, a plantation, &c.
2. A road.
3. A mud wall, a bound hedge or any enclosure of a town or village, &c.
4. A sort of grain, (Panicum spicatum.)
5. The groin. f. (-टी)
1. The site of a house or building.
2. A house, a dwelling.
3. A plant: see वाट्यालक E. वट् to surround, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाट [vāṭa], a. Made or consisting of the वट (Indian fig-tree) or its wood; क्षत्रियो वाटखादिरौ ... दण्डानर्हन्ति धर्मतः Ms.2.45.

वाटः [vāṭḥ] टम् [ṭam], टम् [वट्-घञ्]

An enclosure, a piece of enclosed ground, court; स्ववाटकुक्कुटविजयहृष्टः Dk.; नीत्वा स्ववाटं कृतवत्यथोदयम् Bhāg.1.11.2; विवेश ...... मेघवाटम् Bhag. so वेश˚, श्मशान˚ &c.

A garden, park, an orchard; Bhāg.5.5.3.

A road.

The groin.

A sort of grain.

A district.

Comp. धानः the descendant of an outcast Brāhmaṇa by a Brāhmaṇa female; see Ms.1.21.

an officer who knows the disposition of his army.

a land-lord; Mb.2.49.24 (com. वाटधानाः सस्यादिसंपन्नक्षेत्रादिवृत्तिमन्तः). -शृङ्खला a railing, fence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाट mf( ई)n. (fr. वट)made or consisting of the Banyan or Indian fig-tree or its wood etc. Mn. ii , 45

वाट m. an enclosure , (either) a fence , wall , (or) a piece of enclosed ground , garden , park , plantation MBh. Ka1v. etc.

वाट m. a district Das3.

वाट m. a road Va1s.

वाट m. the site of a house L.

वाट m. Panicum Spicatum W.

वाट m. the groin W.

वाट m. the son of a वैश्यand a मैत्रीL.

वाट m. (also n. and f[ ई]. )an enclosure of a (low-caste) village consisting of boundary trees L.

वाट m. a species of bird Car.

वाट n. = वरण्ड, अङ्ग, and अन्न-भेद.

"https://sa.wiktionary.org/w/index.php?title=वाट&oldid=504224" इत्यस्माद् प्रतिप्राप्तम्