वाणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणि स्त्री।

तन्तुवानः

समानार्थक:वाणि,व्यूति

2।10।28।2।1

पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः। वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि॥

वृत्ति : तन्तवः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणि¦ स्त्री वण--इख् वा ङीप्।

१ वयने अमरः

२ वयनदण्डेदेमनि हेमच॰।

५ वाक्ये

६ तद्देवतायान्न अमरः ङीप्। [Page4873-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणि¦ f. (-णिः or णी)
1. Weaving.
2. A weaver's loom.
3. A species of the Ashti4 metre. E. वण् to sound, aff. इनि; ङीप् optionally added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणिः [vāṇiḥ], f.

Weaving.

A weaver's loom.

Speech, words.

N. of Sarasvatī.

A cloud.

Price, value.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणि f. (only L. ; See. 1. 2. वाणी)weaving

वाणि f. a weaver's loom

वाणि f. voice , speech

वाणि f. a species of metre

वाणि f. a cloud

वाणि f. price , value.

"https://sa.wiktionary.org/w/index.php?title=वाणि&oldid=504226" इत्यस्माद् प्रतिप्राप्तम्