वातिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातिकः, पुं, (वातादागतः । वात + ठञ् ।) वायुजव्याधिः । यथा, -- “वातिको वातजो व्याधिः पैत्तिकः पित्तसम्भवः । श्लैष्मिकः श्लेष्मसंभूतः समूहः सान्निपातिकः ॥” इति राजनिर्घण्टः ॥ (क्ली, वातस्य शमनं कोपनं वा । “वातपित्त- श्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् ।” ५ । १ । ३८ । इत्यस्य वार्त्ति० ठञ् ॥ वातिकरोगाक्रान्ते वाचाले, त्रि । यथा, महाभारते । ३ । २५६ । ३ । “अपरे त्वरुवंस्तत्र वातिकास्तं महीपतिम् । युथिष्ठिरस्य यज्ञेन न समो ह्येष ते क्रतुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातिक¦ पु॰ वातादागतः ठक्। देहस्थधातुजन्ये रोगभेदेराजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातिक¦ mfn. (-कः-की-कं)
1. Windy, stormy.
2. Rheumatic.
3. Produced by or proceeding from wind, (disease, &c.) m. (-कः) Fever or inflammation ascribed to a vitiated state of the aerial humour. E. वात wind, &c., ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातिक [vātika], a. (-की f.) [वातादागतः ठक्]

Stormy, windy.

Gouty, rheumatic.

Mad.

कः Fever caused by a vitiated state of the wind.

A person affected by flatulence.

A flatterer; एवं तत्राब्रुवन् केचिद्वातिकास्तं जने- श्वरम् Mb.3.257.4.

A class of deities (देवयोनिविशेष); वातिकाश्चारणा ये तु दृष्ट्वा ते हर्षमागताः Mb.9.55.14 (com. वातिकाः वातेन सह गच्छन्ति आकाशचारिणः).

A juggler.

A dealer in antidotes.

The Chātaka bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातिक mf( ई)n. windy , stormy L.

वातिक mf( ई)n. affected by wind-disease , rheumatic L.

वातिक mf( ई)n. exciting or allaying wind (in the body) Pat.

वातिक mf( ई)n. produced by or proceeding from disorder of the wind Sus3r.

वातिक mf( ई)n. mad MW.

वातिक m. a man of mere words , noisy talker , flatterer MBh.

वातिक m. a juggler or conjurer MBh. Hcar.

वातिक m. a person who cures poison , dealer in antidotes L.

वातिक m. the bird चातकSa1h. (See. वातीक)

वातिक m. N. of an attendant of स्कन्दMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--श्याम Para1s4ara. M. २०१. ३७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀTIKA : A warrior of Subrahmaṇya. (M.B. Śalya Parva, Chapter 45, Stanza 67).


_______________________________
*13th word in left half of page 840 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वातिक&oldid=504235" इत्यस्माद् प्रतिप्राप्तम्