वादानुवाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादानुवाद¦ m. (-दः) Attack and rejoinder, plaint and reply. E. वाद, अनुवाद subsequent dispute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादानुवाद/ वादा m. du. assertion and reply , plea and counterplea , accusation and defence , controversy , dispute , disputation W.

"https://sa.wiktionary.org/w/index.php?title=वादानुवाद&oldid=248452" इत्यस्माद् प्रतिप्राप्तम्