वार्ष्णेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्ष्णेय [vārṣṇēya], 1 A descendant of Vṛiṣṇi.

Particularly Kṛiṣṇa; स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः Bg.1.41.

N. of the charioteer of Nala. वार्ह, वार्हद्रथ, वार्हद्रथि, वार्हस्पत, वार्हसत्य्प, वार्हिण वाल, वालकSee, बार्ह, बार्हद्रथ, बार्हद्रथि, बार्हस्पत, बार्हस्पत्य, बार्हिण, बाल, बालक.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्ष्णेय m. (fr. वृष्णि) patr. of शूषTBr.

वार्ष्णेय m. of चेकितानMBh.

वार्ष्णेय m. of कृष्णBhag.

वार्ष्णेय m. of नल's charioteer (who afterwards became a servant of ऋतु-पर्ण) Nal.

वार्ष्णेय m. pl. the race descended from वार्ष्णेयMBh.

वार्ष्णेय mfn. relating or belonging to कृष्णib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vārṣṇeya:  : See Vṛṣṇi.


_______________________________
*1st word in left half of page p861_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vārṣṇeya:  : See Vṛṣṇi.


_______________________________
*1st word in left half of page p861_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vārṣṇeya, ‘descendant of Vṛṣṇi,’ is the patronymic of Śūṣa in the Taittirīya Brāhmaṇa (iii. 10, 9, 15).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वार्ष्णेय&oldid=474570" इत्यस्माद् प्रतिप्राप्तम्