वासः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासः, पुं, (वसन्त्यत्रेति । वस निवासे + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) गृहम् । इत्य- मरः ॥ (यथा, हरिवंशे । १७४ । ३४ । “उत्तिष्ठोत्तिष्ठ भद्रन्ते विषादं माकृथाः शुभे । नैवं विधेषु वासेषु भयमस्ति वरानने ! ॥” वास्यते इति । वास + घञ् ।) वस्त्रम् । इति तट्टीका ॥ (वस + भावे घञ् ।) अवस्थानम् । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । १२८ । ५० । “विहारावसथेष्वेव वीरा वासमरोचयन् ॥”) वासकः । इति शब्दरत्नावली ॥ सुगन्धिः । इति वासधात्वर्थदर्शनात् ॥ * ॥ स्थानविशेषे वासस्य कर्त्तव्याकर्त्तव्यत्वं यथा, -- देवयान्युवाच । “वेदाहं तात बालापि कार्य्याणान्तु गतागतिम् । क्रोधे चैवाभिवादे वा वेद चापि बलाबलम् ॥ शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता । तस्मात् सङ्कीर्णवृत्तेषु वासो मम न रोचते ॥ पुंसो येनाभिनन्दन्ति वृत्तेनाभिजनेन च । न तेषु च वसेत् प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥ ये त्वेवमभिजानन्ति वृत्तेनापि जनेन च । तेषु साधुषु वस्तव्यं स वासः श्रेय उच्यते ॥” इति मात्स्वे २८ अध्यायः ॥ * ॥ अपि च । “धार्म्मिकैरावृते ग्रामे न व्याधिबहुले भृशम् । न शूद्रराज्ये निवसेत् न पाषण्डजनैर्वृते ॥ हिमवद्बिन्ध्ययोर्म्मध्यं पूर्ब्बपश्चिमयोः शुभम् । मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेत् द्बिजः ॥ अर्द्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ॥ नान्यत्र निवसेत् पुण्यं नान्त्यजग्रामसन्निधौ ॥ न संवसेच्च पतितैर्न चण्डालैर्न पुक्कशैः । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥” इति कौर्म्मे उपविभागे २५ अध्यायः ॥

वासः, [स्] क्ली, (वस्यतेऽनेति । वस आच्छा- दने + “वसेर्णित् ।” उणा० ४ । २१७ । इत्य- सुन् । स च णित् ।) वस्त्रम् । इत्यमरः ॥ (यथा, मनौ । ४ । ६६ । “उपानहौ च वासश्च वृतमन्यैर्न धारयेत् ॥”) पत्रकम् । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासः [vāsḥ], [वस् निवासे आच्छादने वा घञ्]

Perfume.

Living, dwelling; वासो यस्य हरेः करे Bv.1.63; R.19.2; नरके नियतं वासो भवतीत्यनुशुश्रुम Bg.1.44.

An abode, a habitation, house; एष शाकुनिकः शेते तव वासं समाश्रितः Mb.12.145.7.

Site, situation; अवाप्य वासं नरदेवपुत्राः Mb.3.176.4.

A day's journey.

Imagination. (वासना).

Semblance.

Clothes, dress. -Comp. -अ (आ) -गारः, -रम्, -गृहम्, -वेश्यम् n. the inner apartments of a house; particularly bed-chamber; धर्मासनाद्विशति वासगृहं नरेन्द्रः U.1.7; समयः खलु ते वासगृहप्र- वेशस्य V.3.

कर्णी a hall where public exhibitions (such as dancing, wrestling matches &c.) are held.

a sacrificial hall.

गृहम् the inner part of a house.

bed-chamber; धर्मासनाद्विशति वासगृहं नरेन्द्रः U.1.7.-ताम्बूलम् betel mixed with other fragrant species; वासताम्बूलवीटिकां ... उपयुज्य Dk.2.2. -पर्ययः a change of residence; नोत्सीदेम महाराज क्रियतां वासपर्ययः Mb.3.258.5.-प्रासादः a palace. -भवनम्, -मन्दिरम्, -समनम् a dwelling-place, house. -यष्टिः f. a roosting perch, a rod for a bird to perch on; उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणः V.3.2; Me.81. -योगः a kind of fragrant powder. -सज्जा = वासकसज्जा q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासः in comp. for 1. वासस्.

"https://sa.wiktionary.org/w/index.php?title=वासः&oldid=252031" इत्यस्माद् प्रतिप्राप्तम्