वास्तविक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तविकम्, त्रि, (वस्त्वव वस्तु + ठक् ।) परमार्थ- भूतं वस्तु । वास्तवमेव इत्यर्थे वास्तवशब्दात् ष्णिकप्रत्ययेनापि निष्पन्नम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तविक¦ त्रि॰ वस्तुतो निर्वृस्तम् ठक्। स्वतःसिद्धे सत्यभूते पदार्थे। [Page4888-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तविक¦ mfn. (-कः-की-कं)
1. Real, material, substantial, genuine.
2. Determinate. E. वस्तु and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तविक [vāstavika], a. (-की f.) [वस्तुतो निर्वृत्तं ठक्]

True, real, substantial genuine.

Demonstrated, established.

कः A realist.

A gardner.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तविक mfn. = वास्तव, real , substantial etc. L.

वास्तविक m. a realist Va1s.

वास्तविक m. a gardener ib.

"https://sa.wiktionary.org/w/index.php?title=वास्तविक&oldid=252611" इत्यस्माद् प्रतिप्राप्तम्