वाहक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहकः, त्रि, (वहतीति । वह + ण्वुल् ।) वहन- कर्त्ता । वहति यः । इत्यर्थे णकप्रत्ययेन निष्पन्नः ॥ (यथा, भागवते । १० । १८ । २१ । “आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः । यत्रारीहन्ति जेतारो वहन्ति च पराजिताः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहक¦ m. (-कः)
1. A horseman.
2. A porter, a carrier. E. वह् to bear, aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहकः [vāhakḥ], [वह्-ण्वुल्]

A porter.

A coach-driver.

A horseman.

A water-channel, a vehicle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहक mf( इका)n. one who bears or carries , bearer , carrier , conveyer Ya1jn5. MBh. R. etc.

वाहक mf( इका)n. ( ifc. )causing to flow , carrying along Ma1rkP.

वाहक mf( इका)n. setting in motion Prab.

वाहक mf( इका)n. stroking (in अङ्ग-व्) MatsyaP.

वाहक m. a partic. venomous insect Sus3r. (See. वाह्यकी)

वाहक m. a driver or rider W.

वाहक m. w.r. for बार्हतकSee.

"https://sa.wiktionary.org/w/index.php?title=वाहक&oldid=252915" इत्यस्माद् प्रतिप्राप्तम्