विंशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विंशः, त्रि, (विंशति + पूरणे डट् । तेर्लोपः ।) विंशतेः पूरणः । इति सिद्धान्तकौमुदी ॥ (यथा, मनुः । ८ । ३९८ । “कुर्य्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=विंशः&oldid=165610" इत्यस्माद् प्रतिप्राप्तम्