विकर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्णः, पुं, दुर्य्योधनपक्षीयशूरः । यथा, -- “अश्वत्थामा विकर्णञ्च सोमदत्तिर्जयद्रथः । अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ॥” इति भगवद्गीतायाम् १ अध्यायः ॥ (विगतौ कर्णौ यस्येति विग्रहे कर्णरहिते, त्रि ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्ण¦ mfn. (-र्णः-र्णी-र्णं) Ear-less. m. (-र्णः) One of the KURU4 princes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्णः [vikarṇḥ], N. of a Kuru prince; Bg.1.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्ण/ वि--कर्ण mfn. (prob.) having large or divergent ears AV.

विकर्ण/ वि--कर्ण mfn. having no ears , earless , deaf Pan5cat.

विकर्ण/ वि--कर्ण m. a kind of arrow MBh.

विकर्ण/ वि--कर्ण m. N. of a son of कर्णHariv.

विकर्ण/ वि--कर्ण m. of a son of धृत-राष्ट्रMBh.

विकर्ण/ वि--कर्ण m. ( pl. )of a people ib.

विकर्ण/ वि--कर्ण n. N. of a सामन्A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an ally of युधिष्ठिर: took active part in his राजसूय. भा. X. ७५. 6. [page३-213+ २९]
(II)--a brother of बलाहक and a commander of भण्ड: भेरुण्ड was his riding animal. Br. IV. २४. 9 and ४९.
(III)--the first of the two sons of खशा (s.v.); the most terrible and terror striking; with four hands, four feet and two ways of moving, etc. वा. ६९. ७६-79.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vikarṇa  : m. (pl.): Name of a people.

On the second day of war, Duryodhana, supported by Vikarṇas and others, offered protection to the army of Śakuni in the Mahāvyūha of Kauravas (aśvātakair vikarṇaiś ca) 6. 47. 10, 15-16.


_______________________________
*1st word in right half of page p861_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vikarṇa  : m. (pl.): Name of a people.

On the second day of war, Duryodhana, supported by Vikarṇas and others, offered protection to the army of Śakuni in the Mahāvyūha of Kauravas (aśvātakair vikarṇaiś ca) 6. 47. 10, 15-16.


_______________________________
*1st word in right half of page p861_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्ण वि.
(विपरीताः कर्णाः यस्य) अपसारी (भिन्न दिशाओं में) कानों वाला (आश्विन-प्याला), मा.श्रौ.सू. 2.3.1.15 (सोम) = विकर्णपात्र; एक साम का नाम, पञ्च.ब्रा. 4.6.15 आर्चिक 5.2 पर।

"https://sa.wiktionary.org/w/index.php?title=विकर्ण&oldid=480203" इत्यस्माद् प्रतिप्राप्तम्