विकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृतम्, त्रि, (वि + कृ + क्तः ।) वीभत्सम् । रोगि- तम् । असंस्कृतम् । इति मेदिनी । ते, १५८ ॥ (अङ्गविहीनम् । यथा, मनुः । ९ । २४७ । “बालाश्च न प्रमीयन्ते विकृतं न च जायते ॥” अप्रकृतिस्थः । यथा, महाभारते । ३ । १११ । १८ । “अथर्य्यशृङ्गं विकृतं समीक्ष्य पुनः पुनः पीड्य च कायमस्य । अवेक्ष्यमाणा शनकैर्जगाम कृत्वाग्निहोत्रस्य तदापदेशम् ॥” * ॥ मायावी । यथा, रघुः । १२ । ३९ । “लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् । शिवाघोरस्वनां पश्चात् बुबुधे विकृतेति ताम् ॥”)

विकृतम्, क्ली, विकारः । तस्य लक्षणम् । यथा, -- “ह्रीमानेर्षादिभिर्यत्र नोच्यते स्वं विवक्षितम् । व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्बुधाः ॥” इत्युज्ज्वलनीलमणिः ॥ प्रभवादिषष्टिसंवत्सरान्तर्गतचतुर्व्विंशवर्षम् । यथा, भविष्यपुराणे । भैरव उवाच । “सर्व्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च जायते । शिरोवक्षोऽक्षिरोगाश्च पापाद्धि विकृते जनाः ॥” इति ज्योतिस्तत्त्वम् ॥ (नायिकालङ्कारविशेषः । यथा, साहित्य- दर्पणे । ३ । १४६ । “वक्तव्यकालेऽप्यवचो व्रीडया विकृतं मतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृत वि।

बीभत्सरसः

समानार्थक:बीभत्स,विकृत

1।7।19।1।4

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्. विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

विकृत वि।

रोगी

समानार्थक:आमयाविन्,विकृत,व्याधित,अपटु,आतुर,अभ्यमित,अभ्यान्त

2।6।58।1।4

ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः। आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ॥

सम्बन्धि2 : वैद्यः

 : रोगेण_क्षीणितः, पामायुक्तः, दर्द्रुयुक्तः, वातरोगी, अतिसारवान्, क्लिन्ननेत्रवान्, कफवातः, कुब्जः, सिध्मयुक्तः, अचक्षुष्कः, मूर्च्छावान्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृत¦ त्रि॰ वि + कृ--क्त।

१ वीमत्से

२ म{??}नीकृते,

३ रोगयुक्ते

४ विकारयुते।
“ह्रोमानेर्व्यादिमिर्यत्र वोच्यते स्वं विवक्षितम। व्यज्यतेचेष्टयैवेदं विकृतं तद्विदुर्नुधाः” उज्वलमण्युक्ते

५ भाव-भेदे न॰ प्रभवादिषु

६ चतुर्विंशवर्षे पु॰ प्रभवादिशब्दे

४४

७४ पृ॰ तदानयनं दृश्यम्।
“सर्वाः प्रजाः प्रपीड्यन्तेव्याधिः शोकश्च जायते। शिरोवक्षोऽक्षिरोगास पा-वाद्वि वि{??}ते जनाः” ज्यो॰ त॰। नुरुवर्षशब्दे

२६

२२ पृ॰दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृत¦ mfn. (-तः-ता-तं)
1. Entertaining the feeling of disgust, averse, estranged.
2. Sick, diseased.
3. Altered, changed, either in form or feeling.
4. Imperfect, unfinished, incomplete.
5. Over- come by feeling or passion.
6. Strange, extraordinary.
7. Loath- some, hideous. n. (-तं)
1. Disgust, aversion.
2. Sickness.
3. Change. E. वि implying reverse, and कृत made.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृत [vikṛta], p. p.

Changed, altered, modified.

Sick, diseased.

Mutilated, deformed, disfigured; दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् Rām.7.22.9; Ms.9.291.

Incomplete, imperfect.

Affected by passion or emotion.

Averse from, disgusted with.

Loathsome.

Strange, extraordinary.

Unnatural.

Perverted, spoiled.

Estranged, disloyal; Rām.2.39. 22; see विकृ above.

तम् Change, modification.

Change for the worse, sickness.

Aversion, disgust.

Harm, misdeed; तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् Rām.7.65.34.

Abortion; बालश्च न प्रमीयन्ते विकृतं न च जायते Ms.9.247.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृत/ वि-कृत mfn. transformed , altered , changed etc.

विकृत/ वि-कृत mfn. ( esp. ) deformed , disfigured , mutilated , maimed , unnatural , strange , extraordinary Mn. MBh. etc.

विकृत/ वि-कृत mfn. unaccomplished , incomplete RV. ii , 33 , 6

विकृत/ वि-कृत mfn. ugly (as a face) MBh.

विकृत/ वि-कृत mfn. estranged , rebellious , disloyal , hostile ib.

विकृत/ वि-कृत mfn. decorated , embellished , set with( comp. ) ib.

विकृत/ वि-कृत m. (with वधm. )capital punishment with mutilation Mn. ix , 291

विकृत/ वि-कृत mfn. sick , diseased. L.

विकृत/ वि-कृत m. the 24th year in Jupiter's cycle of 60 years VarBr2S.

विकृत/ वि-कृत m. N. of a प्रजा-पतिR. ( v.l. वि-क्रीतand वि-क्रान्त)

विकृत/ वि-कृत m. of a demon (the son of परि-वर्त) Ma1rkP.

विकृत/ वि-कृत n. change , alteration Vop.

विकृत/ वि-कृत n. disgust , aversion W.

विकृत/ वि-कृत n. misshaped offspring , abortion Mn. ix , 247

विकृत/ वि-कृत n. untimely silence caused by embarrassment Sa1h. ( v.l. वि-हृत)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of पौरुषेय Ra1ks2asa. Br. III. 7. ९३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIKṚTA : It is mentioned in Mahābhārata, Śānti Parva, Chapter 196, that this was the name adopted by Kāmadeva (Cupid) when he argued with Ikṣvāku, in the form of a Brahmin.


_______________________________
*3rd word in left half of page 855 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विकृत&oldid=437215" इत्यस्माद् प्रतिप्राप्तम्