विक्षेप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षेपः, पुं, (वि + क्षिप् + घञ् ।) प्रेरणम् । त्यागः । विक्षेपणम् । यथा, -- “नैरृत्यामिषुविक्षेपमतीत्य ह्यधिकं भुवम् ॥” इत्याद्याह्निकाचारतत्त्वम् ॥ (कम्पनम् । यथा, कुमारे । १ । १३ । “लाङ्गूलविक्षेपविसर्पिशोभै- रितस्ततश्चन्द्रमरीचिगौरैः । यस्यार्थेयुक्तं गिरिराजशब्दं कुर्व्वन्ति वालव्यजनैश्चमर्य्यः ॥”) अद्बितीयवस्त्ववलम्बनेन चित्तस्य अन्यावलम्ब- नम् । इति वेदान्तसारः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षेप¦ पु॰ वि + क्षिप--घञ्।

१ त्यागे

२ प्रेरणे

३ दूरीकरणे च।
“चित्तस्य विक्षेपा नवविधाः पात॰ सूत्रभाष्ययोर्दर्शितास्तेच चित्तविक्षेपशब्दे

२९

४१ पृ॰ अन्तरायशब्दे च दृश्याः। वेदान्वसिद्धचित्तविक्षेपाः

२०

० पृ॰ उक्ताः। विमण्डले यत् ग्रहस्थानं तस्य क्रान्तिवृत्ताद् यत् तिर्य्य-गन्तरं स विक्षेपः” सि॰ शि॰ उक्ते

४ शरे च।
“भूषाणामर्द्धरचना वृथा विष्वगवेक्षणम्। रहस्याख्या-नमीषच्च विक्षेपी दयितानिके” सा॰ द॰ उक्ते स्त्रीणां

५ सत्त्वजालङ्कारभेदे

६ कथाविच्छेदरूपे मिग्रहस्थानभेदे
“कार्य्यव्यासङ्गात्कथाविच्छेदो विक्षेपः” गौ॰ सृ॰
“यत्र कर्त्तव्यं व्यासज्य कथांव्यवच्छिनत्ति। इदं मे करणीयं विद्यते तस्मिन्नवसितेकथयिष्यामि इति विक्षेपो नाम निग्रहस्थानम्। एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं प्रति-पद्यते इति” वा॰ भा॰।
“असम्भवत्कालान्तरकत्वेनारोपितंकार्य्यं व्यासङ्गमुद्भाव्य कथाविच्छेदस्तथा” वृत्तिः। [Page4895-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षेप¦ m. (-पः)
1. Casting, or throwing away.
2. Sending, dispatching.
3. Confusion, perplexity, fear proceeding from ignorance or error.
4. Looking about vaguely or wildly, as of a woman for her absent lover.
5. Refuting an argument, establishing its falsehood.
6. Celestial latitude. E. वि before, क्षिप् to throw, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षेपः [vikṣēpḥ], 1 Throwing away or asunder, scattering about.

Casting, throwing, discharging (opp. संहार); संहारविक्षेपसहस्रकोटीस्तिष्ठन्ति जीवाः Mb.12.28.3; संहारविक्षेप- लघुक्रियेण R.5.45.

Waving, moving about, shaking, moving to and fro; बाहुविक्षेपकरणां समुद्यम्य महागदाम् Rām. 7.32.41. लाङ्गूल˚ Ku.1.13.

Sending, despatching.

Distraction, confusion, perplexity; Māl.1.

Alarm, fear.

Refutation of an argument.

Polar latitude.

Looking about vaguely or wildly.

Neglecting (time).

Extension, projection.

A kind of weapon. -Comp. - (in astr.) the greatest inclination of a planet's orbit. -शक्तिः f. (in Vedānta phil.) the power of Māyā (अविद्या).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षेप/ वि-क्षेप m. the act of throwing asunder or away or about , scattering , dispersion Ma1rkP. Dha1tup.

विक्षेप/ वि-क्षेप m. casting , throwing , discharging Ragh. VP.

विक्षेप/ वि-क्षेप m. moving about or to and fro , waving , shaking , tossing MBh. Ka1v. etc.

विक्षेप/ वि-क्षेप m. drawing (a bow-string) Hariv.

विक्षेप/ वि-क्षेप m. letting loose , indulging ( opp. to संयम) BhP.

विक्षेप/ वि-क्षेप m. letting slip , neglecting (time) L.

विक्षेप/ वि-क्षेप m. inattention , distraction , confusion , perplexity MaitrUp. Yogas. Ma1lati1m.

विक्षेप/ वि-क्षेप m. extension , projection Veda7ntas. (See. -शक्ति)

विक्षेप/ वि-क्षेप m. abusing , reviling Bhar.

विक्षेप/ वि-क्षेप m. compassion , pity Das3ar.

विक्षेप/ वि-क्षेप m. celestial or polar latitude Su1ryas.

विक्षेप/ वि-क्षेप m. a kind of weapon MBh. ( Ni1lak. )

विक्षेप/ वि-क्षेप m. a camp , cantonment (?) Buddh.

विक्षेप/ वि-क्षेप m. a kind of disease Cat.

विक्षेप/ वि-क्षेप m. sending , dispatching W.

विक्षेप/ वि-क्षेप m. refuting an argument ib.

"https://sa.wiktionary.org/w/index.php?title=विक्षेप&oldid=254753" इत्यस्माद् प्रतिप्राप्तम्