विगुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगुणः, त्रि, (विपरीतो गुणो यस्य ।) गुण- वैपरीत्यविशिष्टः । यथा, -- “यथा मनो ममाचष्ट नेयं माता तथा मम । विगुणेष्वपि पुत्त्रेषु न माता विगुणा भवेत् ॥” इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तराध्यायः ॥ (सूक्ष्मः । यथा, भागवते । ७ । ९ । ४८ । “सर्व्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत् त्वदस्त्यपि मनो वचसा निरुक्तम् ॥” गुणहीनः । यथा, शिशुपालवधे । ९ । १२ । “अवसन्नतापमतमिस्रमभा- दपदोषतैव विगुणस्य गुणः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगुण¦ त्रि॰ विरुद्धो गुणोऽस्य। गुणरहिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगुण¦ mfn. (-णः-णा-णं)
1. Void of all qualities.
2. Bad, worthless, having no merit.
3. Having no string. E. वि, and गुण quality.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगुण [viguṇa], a.

Destitute of merits, worthless, bad; श्रेयान्- स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् Bg.3.35; Śi.9.12; Mu. 6.11.

Destitute of qualities.

Having on string; विगुणीकृतकार्मुको$पि जेतुं भुवि जेतव्यमसौ समर्थ एव Mu.7.11.

Unfruitful; विगुणानि च पश्यन्ति Mb.12.269.37.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगुण/ वि--गुण mfn. without a string(See. below)

विगुण/ वि--गुण mfn. deficient , imperfect , destitute of( comp. ) Ka1tyS3r. MBh. etc.

विगुण/ वि--गुण mfn. unsuccessful , ineffective Ra1jat.

विगुण/ वि--गुण mfn. adverse (as fortune) Pan5cat. ( v.l. )

विगुण/ वि--गुण mfn. void of qualities BhP.

विगुण/ वि--गुण mfn. destitute of merits , wicked , bad MBh. R. etc.

विगुण/ वि--गुण mfn. disordered , corrupted (as the humours of the body) Sus3r.

विगुण/ वि-गुण etc. See. p. 950 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=विगुण&oldid=255150" इत्यस्माद् प्रतिप्राप्तम्