विग्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विग्रः, त्रि, (विगता नासिकास्य । “वेर्ग्रो वक्तव्यः ।” ८ । ४ । २८ । इत्यस्य वार्त्तिकोक्त्या नासिकायाः ग्रः ।) गतनासिकः । इत्यमरः ॥ * ॥ (त्रि, “विविधं गृह्णात्यर्थानिति विपूर्व्वात् गृह्णातेः ‘अन्येष्वपि दृश्यते ।’ इति डः ।” इति देव- राजयज्वा । मेधावी । इति निघण्टुः । ३ । १५ ॥ यथा, ऋग्वेदे । १ । ४ । ४ । “परेहि विग्रमस्तृतमिन्द्रं पृच्छाविपश्चितम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विग्र पुं।

गतनासिकः

समानार्थक:विग्र,गतनासिक

2।6।46।2।3

विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः। खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विग्र¦ त्रि॰ विगता नासिकाऽस्य ग्रादेशः। विगतनासिके अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विग्र¦ mfn. (-ग्रः-ग्रा-ग्रं) Noseless. E. वि privative prefix, and ग्र substituted for नासिका |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विग्र mfn. (perhaps) strong , vigorous (according to Naigh. = मेधाविन्) RV.

विग्र mfn. noseless (prob. for वि-घ्रSee. जिघ्र) L.

विग्र mfn. (perhaps) strong , vigorous (according to Naigh. = मेधाविन्) RV.

विग्र mfn. noseless (prob. for वि-घ्रSee. जिघ्र) L.

"https://sa.wiktionary.org/w/index.php?title=विग्र&oldid=504317" इत्यस्माद् प्रतिप्राप्तम्