विग्रहावर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विग्रहावरम्, क्ली, (विग्रहमावृणोतीति । आ + वृ + अच् ।) पृष्ठम् । इति शब्दचन्द्रिका ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विग्रहावर¦ n. (-रं) The back. E. विग्रह the body, अवर the back.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विग्रहावर/ वि-ग्र n. " hinder part of the body " , the back L.

"https://sa.wiktionary.org/w/index.php?title=विग्रहावर&oldid=504321" इत्यस्माद् प्रतिप्राप्तम्