वितान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितानम्, क्ली, (वितन्यते यत् । वि + तन + घञ् ।) वृत्तिविशेषः । इति मेदिनी । ने, १३१ ॥ अव- सरः । इति विश्वः ॥

वितानः, पुं, क्ली, (वि + तन् + घञ् ।) क्रतुः । (यथा, माघे । १४ । १० । “सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥”) विस्तारः । (यथा, भागवते । ३ । ७ । ३१ । “यज्ञस्य च वितानानि योगस्य च पर्थ प्रभो । नैष्कर्म्मस्य च साङ्ख्यस्य तन्त्रं वा भगवत्- स्मृतम् ॥”) उल्लाचः । इत्यमरः ॥ चा~दोया इति भाषा । अस्य पर्य्यायश्चन्द्रातपशब्दे द्रष्टव्यः ॥ (यथा, रघुः । १७ । २८ । “वितानसहितं तत्र भेजे पैतृकमासनम् । चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम् ॥” समूहः । यथा, माघे । ११ । ४३ । “नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां वितानम् ॥” व्रणबन्धनविशेषः । यथा, सुश्रुते । १ । १८ । “तत्र कोशदामस्वस्तिकानुवेल्लितप्रतोलीमण्डल- स्थगिकायमकखट्वाचीनविवन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्द्दशबन्धविशेषाः ॥”)

वितानः, त्रि, (वि + तन + घञ् ।) तुच्छः । (यथा, रघुः । ९ । ५० । “गगनमश्वखुरोद्धतरेणुभि- र्नृ सविता च वितानमिवाकरोत् ॥”) मन्दः । इत्यमरः ॥ शून्यः । इति धरणिः ॥ (यथा, माघे । ३ । ५० । “बृहत्तुलैरप्यतुलैर्वितान- मालापिनद्धैरपि चावितानैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितान पुं-नपुं।

वितानम्

समानार्थक:वितान,उल्लोच

2।6।120।1।1

अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि। प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा॥

पदार्थ-विभागः : वस्त्रम्

वितान पुं-नपुं।

विशालता

समानार्थक:व्रतति,वितान

3।3।113।2।1

त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च। क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके॥

पदार्थ-विभागः : , गुणः, परिमाणः

वितान पुं-नपुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

3।3।113।2।1

त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च। क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

वितान वि।

तुच्छम्

समानार्थक:शून्य,वशिक,तुच्छ,रिक्तक,वितान

3।3।113।2।1

त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च। क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके॥

पदार्थ-विभागः : , द्रव्यम्

वितान वि।

मदः

समानार्थक:दर्प,अवलेप,अवष्टम्भ,चित्तोद्रेक,स्मय,मद,टङ्क,आमोद,वितान

3।3।113।2।1

त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च। क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितान¦ न॰ वि + तन--कर्मभावादौ घञ्।

१ वृत्तिभेदे मेदि॰

२ अवसरे विश्वः।

३ यज्ञे

४ विस्तारे अमरः

५ चन्द्रातपे पुंन॰

६ तुच्छे

७ मन्दे च त्रि॰ अमरः।

८ शून्ये त्रि॰ धरणिः। स्वार्थे क। चन्दातपे। संज्ञायां कन्। माडवृक्षे राजनि॰।

९ आहनीयाद्यग्नीनां विस्तारे। वितानेन निर्वृत्तः ठक्। वैतानिक वितावसाध्ये अग्न्याधेयप्रभृतौ त्रि॰
“अग्न्याधेय-प्रभृतीन्याह वैतानिकानि” आश्व॰ श्रौ॰

२ सू॰।
“विता-नेषु भवानि वैतानिकानि वितानसाध्यानीत्यर्थः। विता-नशब्दोऽत्र सूत्रे भाववचनोऽग्नीनां विस्तारवचनः” नारा॰। वितायन्तेऽग्नयोऽस्मिन् वि + वन॰ आधारे घञ्।

१० अग्निहोत्रादिकर्मणि।
“अथैतस्य समाम्रायस्य वितानेयोगापत्तिं व्याख्यास्यामः” आ॰ गृ॰

१ सू॰।
“वितताःअग्नयो यस्मिन्निति श्रौतकर्मजातमग्निहोत्रादि वितानश-ब्देनोच्यते” नारा॰। तत्र साधुठक्। वैतानिक अग्निहोत्रादिकर्मसाधने अग्नौ पु॰।
“वैतानिकेऽग्नौ कुर्वीत” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितान¦ mfn. (-नः-ना-नं)
1. Empty, pithless, sapless.
2. Empty, vacant.
3. Dull, stupid.
4. Wicked, abandoned. mn. (-नः-नं)
1. Spreading, expansion.
2. An awning, a canopy.
3. Sacrifice, offering, oblation.
4. The sacrificial hearth or hole in which the sacred fires are kept.
5. A heap, a quantity.
6. Season, opportunity. n. (-नं)
1. A form of the Anusht'ubh metre or verse of four lines of eight syllables each; each line of the stanza named Vita4na consists of two Iambics, one Trochee, and one Spondee.
3. Leisure, rest, interval of occupation. E. वि before, तन् to spread, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितान [vitāna], a.

Vacant, empty.

Pithless.

Dismayed, sad; क्षितिपतिमण्डलमन्यतो वितानम् R.6.86.

Dull, stupid.

Wicked, abandoned.

नः, नम् Spreading out, expansion, extension; ब्रह्मावर्ते यत्र यजन्ति यज्ञै- र्यज्ञेश्वरं यज्ञवितानविज्ञाः Bhāg.1.17.33; विलुलितकमलौघः कीर्ण- वल्लीवितानः Śi.11.28; Ki.7.19.

An awning, a canopy; विद्युलेखाकनकरुचिरं श्रीवितानं ममाभ्रम् V.4.13; R.19. 39; Ki.3.42; Śi.3.5.

A cushion.

A collection, quantity, an assmblage; प्रस्तारस्थगिता इवोन्मुखमणि- ज्योतिर्वितानैर्दिशः Māl.6.5; Ki.17.61.

A sacrifice, an oblation; वितानेष्वप्येवं तव मम च सोमे विधिरभूत् Ve.6.3; 3.16; Śi.14.1.

The sacrificial hearth or altar.

Season, opportunity.

Plenty, abundance.

Performance, accomplishment.

नम् Leisure, rest.

A dual part of the elephant's head to which the hook is applied; Mātaṅga L.12.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितान/ वि--तान mfn. (for 2. See. under वि-तन्)" out of tune " , dejected , sad Ragh. vi , 86

वितान/ वि--तान mfn. empty Harav. (also in अव्S3is3. iii , 50 )

वितान/ वि--तान mfn. dull , stupid W.

वितान/ वि--तान mfn. wicked , abandoned ib.

वितान/ वि-तान mn. (for 1. See. p. 950 , col. 3) extension , great extent or quantity , mass , heap , plenty , abundance Ka1v. VarBr2S.

वितान/ वि-तान mn. high degree Bhartr2.

वितान/ वि-तान mn. manifoldness , variety Gi1t.

वितान/ वि-तान mn. performance , accomplishment , development , growth BhP.

वितान/ वि-तान mn. an oblation , sacrifice MBh. S3is3. BhP.

वितान/ वि-तान mn. an awning , canopy , cover MBh. Ka1v. etc.

वितान/ वि-तान mn. the separate arrangement of the three sacred fires or the separate fires themselves Gr2S3rS.

वितान/ वि-तान m. or n. (?) a partic. bandage for the head Sus3r.

वितान/ वि-तान n. N. of a partic. metre or of a class of metres Pin3g. Sch. Col.

वितान/ वि-तान n. leisure , opportunity L.

वितान/ वि-तान etc. See. p. 962 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a साध्य. M. १७१. ४४.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितान पु.
(न.) (वि + तन् + घञ्) फैलाव, अर्थात शाला में उचित स्थानों पर अगिन्यों की स्थापना, का.श्रौ.सू. 25.7.15 भाष्य; अग्न्याधेय आदि जैसे वैतानिक कृत्यों को देखें, आश्व.श्रौ.सू. 1.1.2 (अग्न्याधेय प्रभृतीन्याह वैतानिकानि); आ.गृ.सू. 1.1.11।

"https://sa.wiktionary.org/w/index.php?title=वितान&oldid=504347" इत्यस्माद् प्रतिप्राप्तम्