वित्तेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्तेशः, पुं, (वित्तानामीशः ।) कुबेरः । यथा, -- “त्वं ब्रह्मा हरिहरसंज्ञितस्त्वमिन्द्रो वित्तेशः पितृपतिरम्बुपः समीरः । सोमोऽग्निर्गगनमहीधरोऽब्धिरूपः किंस्तव्यं सकलतरस्वरूपधाम्नः ॥” इति मार्कण्डेयपुराणे । १०४ । ३७ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्तेश¦ पु॰

६ त॰। कुवेरे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्तेश/ वित्ते m. " wealth-lord " , कुबेरMn. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=वित्तेश&oldid=258274" इत्यस्माद् प्रतिप्राप्तम्