विदेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदेशः, पुं, (विप्रकृष्टो देशः ।) परदेशः । देशा- न्तरम् । यथा । अशौचकालाभ्यरे विदेशस्था- शौचश्रवणे शेषाहैः शुद्धिः । इति शुद्धितत्त्वम् ॥ अन्यच्च । “कोऽतिभारः समर्थानां किं दूरं व्यवसायि- नाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥” इति चाणक्ये ॥ अन्यत् देशान्तरशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदेश¦ पु॰ विभिन्नो देशः। देशान्तरे
“को विदेशः सविद्या-नाम्” चाणक्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदेश¦ m. (-शः)
1. A foreign country, abroad.
2. Any place away from home. E. वि variety, देश place or country.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदेशः [vidēśḥ], Another country, foreign land or country; भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः Śi.9.48; को वीरस्य मनस्विनः स्वविषयः को वा विदेशस्तथा H.1; को विदेशः सविद्यानां किं दूरं व्यवसायिनाम् Chāṇakyaśataka. -Comp. -ज a. exotic, foreign. -प्रवृत्तिज्ञानम् knowledge or forecast of the foreign affairs; Kau. A.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विदेश/ वि--देश See. s.v.

विदेश/ वि-देश m. another country , foreign -ccountry , abroad Kaus3. Mn. MBh. etc.

विदेश/ वि-देश m. a partic. place(See. -स्थ)

विदेश/ वि-देश m. standing apart or in a partic. place Pat.

विदेश/ वि-देश m. occurring elsewhere Pa1n2. 6-1 , 37 Sch.

"https://sa.wiktionary.org/w/index.php?title=विदेश&oldid=258961" इत्यस्माद् प्रतिप्राप्तम्