विद्रध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्रध mf( आ)n. (of doubtful origin and meaning) RV. iv , 32 , 23 ( Nir. = विद्ध; दुर्ग= विकुषिता-धो-भागSa1y. = वि-दृढ; others = undressed , naked , fr. वि+ द्रध= द्रधस्)

विद्रध m. a kind of disease(= वि-द्रधि) AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vidradha denotes a disease, ‘abscesses,’ in the Atharvaveda.[१] According to Zimmer,[२] it was a symptom accompanying Yakṣma. Later it is called Vidradhi. Ludwig[३] compares the obscure Vidradha of the Rigveda,[४] where, however, the sense of the word is very uncertain.[५]

  1. vi. 127, 1;
    ix. 8, 20.
  2. Altindisches Leben, 386.
  3. Translation of the Rigveda, 5, 93. Cf. Roth, Nirukta, Erläuterungen, 42, 43.
  4. iv. 32, 23.
  5. Oldenberg, Ṛgveda-Noten, 1, 295.

    Cf. Wise, System of Hindu Medicine, 210;
    Bloomfield, Hymns of the Atharvaveda, 531, 602;
    Atharvaveda, 60;
    Grohmann, Indische Studien, 9, 397;
    Whitney, Translation of the Atharvaveda, 376.
"https://sa.wiktionary.org/w/index.php?title=विद्रध&oldid=474594" इत्यस्माद् प्रतिप्राप्तम्