विद्वस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वस् पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।1।1

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

विद्वस् वि।

विदत्

समानार्थक:विद्वस्

3।3।235।2।1

तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु। विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वस्¦ त्रि॰ विद--क्वसु।

१ प्राज्ञे स्त्रियां ङीप् सम्प्र॰
“विदुषीमूर्ध्वनि सा विभर्त्ति यान्” नैष॰।

२ पण्डिते पु॰

३ आत्मज्ञानयुक्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वस्¦ mfn. (-द्वान्-दुषी-द्वत्)
1. Intelligent, wise.
2. Learned. m. (-द्वान्) A sage, a seer, one who knows the true nature of the soul and of GOD. E. विद् to know, क्वसु aff. in lieu of शतृ, the usual affix of the present participle.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वस् [vidvas], a. [विद्-क्वसु] (Nom. sing. m. विद्वान्; f. विदुषी; n. विद्वत्)

Knowing (with acc.); आनन्दं ब्रह्मणो विद्वान् न विभेति कदाचन; तव विद्वानपि तापकारणम् R.8.76; Ki.11.3.

Wise, learned. -m. A learned or wise man, scholar; किं वस्तु विद्वन् गुरवे प्रदेयम् R.5.18. -Comp. -कल्प, -देशीय, -देश्य a. (विद्वत्कल्प; विद्वद्देशीय,विद्वद्देश्य) slightly learned, a little learned. -जनः (विद्वज्जनः) a learned or wise man, sage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वस् mf( उषी)n. one who knows , knowing , understanding , learned , intelligent , wise , mindful of , familiar with , skilled in( acc. loc. , or comp. ) RV. etc. (See. विद्वत्-तर, विद्वत्-तम, विदुष्टर, विदुषी-तर)

विद्वस् m. a wise man , sage , seer W.

विद्वस् m. N. of a Brahman Hariv.

"https://sa.wiktionary.org/w/index.php?title=विद्वस्&oldid=260141" इत्यस्माद् प्रतिप्राप्तम्