विद्वेषः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वेषः, पुं, (वि + द्विष् + घञ् ।) शत्रुता । तत्- पर्य्यायः । वैरम् २ विरोधः ३ । इत्यमरः ॥ अनुशयः ४ द्वेषः ५ समुच्छ्रयः ६ वैरत्वम् ७ । इति जटाधरः ॥ द्वेषणम् ८ । इति शब्दरत्ना- वली ॥ (यथा, आर्य्यासप्तशत्याम् । ६०२ । “सुभग स्वभवनभित्तौ भवता संमर्द्य पीडिता सुतनुः । सा पीडयैव जीवति दधती वैद्येषु विद्बेषम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्वेषः [vidvēṣḥ], 1 Enmity, hatred, odium; स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति Ms.8.346.

Disdainful pride, contempt; विद्वेषो$भिमतप्राप्तावपि गर्वादनादरः Bharata.

"https://sa.wiktionary.org/w/index.php?title=विद्वेषः&oldid=260165" इत्यस्माद् प्रतिप्राप्तम्