सामग्री पर जाएँ

विधायक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधायकः, त्रि, विपूर्ब्बधाञ्धातोर्णक (ण्वुल्) प्रत्य- येन निष्पन्नः ॥ विधानकर्त्ता । (यथा, राज- तरङ्गिण्याम् । १ । १६९ । “स विहारस्य निर्म्माता जुष्को जुष्कपुरस्य यः । जयस्वामिपुरस्यापि शुद्धधीः स विधायकः ॥”) विधिज्ञापकः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधायक¦ त्रि॰ वि + धा--ण्वुल्। विधानकर्त्तरि।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधायक¦ mfn. (-कः-यिका-कं) Consigning, delivering, one who entrusts or deposits anything, or causes it to be fixed or secure.
2. Arrang- ing, disposing.
3. Doing, performing.
4. Enjoining. E. वि before, धा to have, (causal form,) aff. ण्वुल् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधायक [vidhāyaka], a. (-यिका f.), -विधायिन् a.

Arranging, disposing.

Doing, making, performing, executing.

Creating.

Enjoying, prescribing, laying down.

Consigning, committing, delivering (to the care of).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधायक/ वि- mfn. enjoining , containing an injunction S3am2k. Ka1tyS3r. Sch.

विधायक/ वि- mfn. performing , exhibiting Ra1jat.

विधायक/ वि- mfn. consigning , delivering , one who entrusts or deposits anything(696548 -त्वn. ) W.

विधायक/ वि- m. a founder , builder , establisher Pan5car. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=विधायक&oldid=260420" इत्यस्माद् प्रतिप्राप्तम्