विधायक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधायकः, त्रि, विपूर्ब्बधाञ्धातोर्णक (ण्वुल्) प्रत्य- येन निष्पन्नः ॥ विधानकर्त्ता । (यथा, राज- तरङ्गिण्याम् । १ । १६९ । “स विहारस्य निर्म्माता जुष्को जुष्कपुरस्य यः । जयस्वामिपुरस्यापि शुद्धधीः स विधायकः ॥”) विधिज्ञापकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधायक¦ त्रि॰ वि + धा--ण्वुल्। विधानकर्त्तरि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधायक¦ mfn. (-कः-यिका-कं) Consigning, delivering, one who entrusts or deposits anything, or causes it to be fixed or secure.
2. Arrang- ing, disposing.
3. Doing, performing.
4. Enjoining. E. वि before, धा to have, (causal form,) aff. ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधायक [vidhāyaka], a. (-यिका f.), -विधायिन् a.

Arranging, disposing.

Doing, making, performing, executing.

Creating.

Enjoying, prescribing, laying down.

Consigning, committing, delivering (to the care of).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधायक/ वि- mfn. enjoining , containing an injunction S3am2k. Ka1tyS3r. Sch.

विधायक/ वि- mfn. performing , exhibiting Ra1jat.

विधायक/ वि- mfn. consigning , delivering , one who entrusts or deposits anything(696548 -त्वn. ) W.

विधायक/ वि- m. a founder , builder , establisher Pan5car. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=विधायक&oldid=260420" इत्यस्माद् प्रतिप्राप्तम्