विनशन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनशनम्, क्ली, (विनश्यति अन्तर्दधाति सरस्वत्य- त्रेति । वि + नश + अधिकरणे ल्युट् ।) कुरु- क्षेत्रम् । तच्च हस्तिनाया उत्तरपश्चिमे वर्त्तते । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ । ८२ । १०५ । “ततो विनशनं गच्छेन्नियतो नियताशनः । गच्छत्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती ॥” वि + नश + भावे ल्युट् ।) विनाशश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनशन¦ न॰ वि + नश--ल्युट्।

१ विनाशे। विनश्यति पदर्शनंगच्छति सरस्वत्यत्र वि--नश + आधारे ल्युट्।

२ कुरु-क्षेत्रस्थे तीर्थभेदे त्रिका॰।
“हिमवद्विन्ध्ययोर्मध्यंयत् माग् विनशनादपि” मनुः। स च सरस्वत्यन्त-र्धानदेश एव प्रभासतीर्थसन्निकृष्टनिषादपुरसमीपस्थःयथोक्तं भा॰ व॰

१३

० अ॰।
“एषा सरस्वती रम्या दि{??}आ चोघवती गदी। एतद्विन-शनं नाक सरस्यत्या विशाम्पते। द्वारं निपादरष्ट्रस्य येषांदोषात् सरस्वई। प्रविष्टा पृथिवीं वीर! मा निषादा हि[Page4910-a+ 38] मां विदुः”।
“शुक्लपक्षसप्तम्या दीक्षा सरस्वतीविनशते” कात्या॰ श्री॰

२४ ।

५ ।

३० ।
“सरस्वतीविनशने सरस्वतीसमुद्रसङ्गमे प्रभासे मारस्वतसत्रार्थं दीक्षा भवति” कर्कःयत्र सरस्वत्यन्तर्भवति तद्विनशनमुच्यत इत्याग्नस्वामिनः।
“सरस्वती नाम नदा प्रत्यक्स्रोता प्रवहात तस्याः प्रागपरभागौ सर्वलोकप्रत्यक्षौ मध्यमस्तु मागो भूम्यन्त-र्निमग्न प्रवहति नासौ केनाचद् दृश्यते तद्विनशन-मुच्यत” इति लाट्या॰

१० ।

१५ ।

१ माधवाचार्य्याः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनशन¦ n. (-नं)
1. Destroying, destruction.
2. A country, north-west of Delhi4, Kurukshe4tra, the vicinity of the modern Pa4niput. E. वि before नश् to destroy, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनशनम् [vinaśanam], Perishing, loss, destruction, disappearance. -नः N. of the place where the river Sarasvatī is lost in the sand; cf. हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ Ms.2.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनशन/ वि-नशन n. utter loss , perishing , disappearance (with सरस्वत्याःN. of a district north-west of Delhi [said to be the same as कुरु-क्षेत्रand adjacent to the modern Paniput] where the river सरस्वतीis lost , in the sand ; also सरस्वती-विन्) Pan5cavBr. S3rS.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--another name of कुरुक्षेत्र. भा. I. 9. 1. [page३-239+ ४३]
(II)--the place where the सरस्वती dis- appears: on the way from द्वारका to हास्तिनपुर. भा. X. ७१. २१; ७९. २३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vinaśana^1  : nt.: Name of a tīrtha.


A. Location: A tīrtha on the river Sarasvatī; a place where Sarasvatī disappeared in a desert land (gacchaty antarhitā yatra marupṛṣṭhe sarasvatī) 3. 80. 118; Sarasvatī entered the earth as she did not want to be known to the Niṣādas due to her dislike for them; this then is the gate of the Niṣādarāṣṭra (etad vinaśanaṁ nāma sarasvatyā viśāṁ pate//dvāraṁ niṣādarāṣṭrasya yeṣāṁ dveṣāt sarasvatī/praviṣṭā pṛthivīṁ vīra mā niṣādā hi māṁ viduḥ//) 3. 130. 3-4; she disappeared also due to her dislike for the Śūdras and the Ābhīras (śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī) 9. 36. 1.


B. Name explained: Because Sarasvatī disappeared (naṣṭā) at the place of this tīrtha, sages named it Vinaśana (yasmāt sā bharataśreṣṭha dveṣān naṣṭā sarasvatī/tasmād ṛṣayo nityaṁ prāhur vinaśaneti ha) 9. 36. 2.


C. Holiness: A pilgrim while visiting the tīrtha should be controlled and take restricted food (tato vinaśanaṁ gacchen niyato niyatāśanaḥ) 3. 80. 118.


D. Epic event: Balarāma proceeded to Vinaśana from Udapāna 9. 35. 53; he bathed (upaspṛśya) there in the river Sarasvatī and went from there to Subhūmika which was also on the bank of Sarasvatī 9. 36. 3.


_______________________________
*3rd word in right half of page p441_mci (+offset) in original book.

previous page p440_mci .......... next page p442_mci

Vinaśana^3  : nt.: Name of a sacred place (?)

Situated in the cave (?) of the mountain Maināka where Aditi formerly cooked food (for gods and Brāhmaṇas) to get a son (etad vinaśanaṁ kukṣau mainākasya nararṣabha/aditir yatra putrārthaṁ tadannam apacat purā//) 3. 135. 3 (Nī. on Bom. Ed. 3. 135. 3: annaṁ brahmaudanam/aditiḥ putrakāmā sādhyebhyo devebhyo brahmaudanam apacad iti śruteḥ).


_______________________________
*2nd word in left half of page p442_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vinaśana^1  : nt.: Name of a tīrtha.


A. Location: A tīrtha on the river Sarasvatī; a place where Sarasvatī disappeared in a desert land (gacchaty antarhitā yatra marupṛṣṭhe sarasvatī) 3. 80. 118; Sarasvatī entered the earth as she did not want to be known to the Niṣādas due to her dislike for them; this then is the gate of the Niṣādarāṣṭra (etad vinaśanaṁ nāma sarasvatyā viśāṁ pate//dvāraṁ niṣādarāṣṭrasya yeṣāṁ dveṣāt sarasvatī/praviṣṭā pṛthivīṁ vīra mā niṣādā hi māṁ viduḥ//) 3. 130. 3-4; she disappeared also due to her dislike for the Śūdras and the Ābhīras (śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī) 9. 36. 1.


B. Name explained: Because Sarasvatī disappeared (naṣṭā) at the place of this tīrtha, sages named it Vinaśana (yasmāt sā bharataśreṣṭha dveṣān naṣṭā sarasvatī/tasmād ṛṣayo nityaṁ prāhur vinaśaneti ha) 9. 36. 2.


C. Holiness: A pilgrim while visiting the tīrtha should be controlled and take restricted food (tato vinaśanaṁ gacchen niyato niyatāśanaḥ) 3. 80. 118.


D. Epic event: Balarāma proceeded to Vinaśana from Udapāna 9. 35. 53; he bathed (upaspṛśya) there in the river Sarasvatī and went from there to Subhūmika which was also on the bank of Sarasvatī 9. 36. 3.


_______________________________
*3rd word in right half of page p441_mci (+offset) in original book.

previous page p440_mci .......... next page p442_mci

Vinaśana^3  : nt.: Name of a sacred place (?)

Situated in the cave (?) of the mountain Maināka where Aditi formerly cooked food (for gods and Brāhmaṇas) to get a son (etad vinaśanaṁ kukṣau mainākasya nararṣabha/aditir yatra putrārthaṁ tadannam apacat purā//) 3. 135. 3 (Nī. on Bom. Ed. 3. 135. 3: annaṁ brahmaudanam/aditiḥ putrakāmā sādhyebhyo devebhyo brahmaudanam apacad iti śruteḥ).


_______________________________
*2nd word in left half of page p442_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनशन न.
(विनश्यत्यत्र, वि + नश् + ल्युट्) उस स्थान का नाम जहाँ सरस्वती लुप्त हुई है, ला.श्रौ.सू. 1०.15.1।

"https://sa.wiktionary.org/w/index.php?title=विनशन&oldid=480232" इत्यस्माद् प्रतिप्राप्तम्