विनष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनष्टिः, स्त्री, विनाशः । इति विपूर्ब्बनशधातोर्भावे क्तिप्रत्ययेव निष्पन्नमिति । इति सिद्धान्त- कौमुदी ॥ (यथा, भागवते । ३ । १ । २० । “तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम् । संस्पर्द्धया जग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनष्टि¦ f. (-ष्टिः) Disappearance, destruction. E. वि before, नश् to finish, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनष्टिः [vinaṣṭiḥ], f.

Utter ruin or destruction; न चेदिहावेदी- न्महती विनष्टिः Ken.2.5.

Disappearance, vanishing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनष्टि/ वि- ( वि-) f. loss , ruin , destruction S3Br. KenUp. BhP.

"https://sa.wiktionary.org/w/index.php?title=विनष्टि&oldid=261305" इत्यस्माद् प्रतिप्राप्तम्