विनिग्रह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिग्रह¦ m. (-हः)
1. Restraining, subduing.
2. Mutual opposition.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिग्रहः [vinigrahḥ], 1 Restraining, curbing, subduing; Bg. 13.7;17.16; न हि दण्डादृते शक्यः कर्तुं पापविनिग्रहः Ms.9. 263.

Mutual opposition or antithesis.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनिग्रह/ वि- m. separation , division Nir.

विनिग्रह/ वि- m. restraining , checking , stopping , subduing , controlling MBh. Ka1v. etc.

विनिग्रह/ वि- m. restriction , limitation L.

विनिग्रह/ वि- m. disjunction , mutual opposition , an antithesis which implies that when two propositions are antithetically stated peculiar stress is laid on one of them MW.

"https://sa.wiktionary.org/w/index.php?title=विनिग्रह&oldid=261666" इत्यस्माद् प्रतिप्राप्तम्