विनियत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनियत¦ mfn. (-तः-ता-तं) Regulated, restrained. E. वि and नि, before यम् to restrain, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनियत [viniyata], p. p. Controlled, checked, restrained, regulated; as in विनियताहार, विनियतवाच् &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनियत/ वि-नियत mfn. restrained , checked , regulated Bhag.

विनियत/ वि-नियत mfn. retrenched , limited R. (See. comp. )

"https://sa.wiktionary.org/w/index.php?title=विनियत&oldid=261825" इत्यस्माद् प्रतिप्राप्तम्