विपक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपक्षः, पुं, (विरुद्धः पक्षो यस्य ।) शत्रुः । इत्य- मरः ॥ (यथा हरिवंशे । ५३ । ५४ । “तत्र वंशा विभज्यन्तां विपक्षः पक्ष एव च । पुत्त्राणां हि तयो राज्ञो भविता विग्रहो महान् ॥” यथा च रघुवंशे । १७ । ७५ । “इन्दोरगतयः पद्मे सूर्य्यस्य कुमुदेऽंशवः । गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्त- रम् ॥” न्यायमते साध्याभाववत्पक्षः । यथा, भाषा- परिच्छेदे । ७३ । “यः सपक्षे विपक्षे च भवेत् साधारणस्तु सः ।” “सपक्षविपक्षवृत्तिः साधारणः । सपक्षः साध्यवान् । विपक्षः साध्याभाववान् ।” इति मुक्तावली ॥ विकल्पः पक्षः । उक्ताकरणम् । यथा, आर्य्यासप्तशत्याम् । ३५४ । “प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसंकथा गुरुषु ॥” विगतः पक्षो यस्य । पक्षहीने, त्रि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपक्ष पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।11।1।2

द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः। अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपक्ष¦ त्रि॰ विरुद्धः पक्षो यस्य।

१ शत्रौ अमरः।

२ प्रतिकूल-पक्षावलम्बिनि च। विरुद्धः पक्षः प्रा॰ स॰।

३ प्रतिकूलेपक्षे विवादे अर्थिसमल्लिखितपक्षस्य विरुद्धे

४ पक्षे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपक्ष¦ mfn. (-क्षः-क्षा-क्षं) Opposed or adverse to, contrary, inimical. m. (-क्षः)
1. An enemy, an adversary.
2. A disputant, an opponent.
3. Exception, (in grammar, &c.)
4. (In logic.) An argument or syllogism in which the proposition to be maintained is wanting. E. वि implying opposite, contrary, and पक्ष part or side.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपक्ष [vipakṣa], a.

Hostile, inimical, adverse, contrary.

Impartial.

क्षः An enemy, adversary, opponent; गुणास्तस्य विपक्षे$पि गुणिनो लेभिरे$न्तरम् R.17.75; Śi.11.59.

A rival or fellow wife; प्रेमगर्वितविपक्षमत्सरात् R.19. 2.

A disputant; हृतोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभि- र्विपक्षम् Ki.17.43.

(In logic) A negative instance, an instance on the opposite side, (i. e. that is which the साध्य or major term is not found); निश्चितसाध्याभाववान् विपक्षः T. S.; Mu.5.1.

(In gram.) An exception.

Impartiality, indifference.

The day of transition from one-half of a lunar month to another. -Comp. -भावः, वृत्तिः f. hostility; विपक्षभावे चिरमस्य तस्युषः R.3.62.-रमणी a female rival.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपक्ष/ वि--पक्ष See. s.v.

विपक्ष/ वि-पक्ष mfn. deprived of wings R.

विपक्ष/ वि-पक्ष m. " being on a different side. " , an opponent , adversary , enemy (mfn. " counteracting " Ja1takam. ) Inscr. Ka1v. Katha1s.

विपक्ष/ वि-पक्ष m. a disputant Kir.

विपक्ष/ वि-पक्ष m. a female rival Ragh. S3is3.

विपक्ष/ वि-पक्ष m. the day of transition from one half of a lunar month to another Ka1tyS3r.

विपक्ष/ वि-पक्ष m. (in gram.) an exception MW.

विपक्ष/ वि-पक्ष m. (in logic) a counter-statement , counter-instance , argument proving the contrary( e.g. " there cannot be fire in a lake , because there is no smoke there ") Tarkas. Bha1sha1p. Sa1h.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपक्ष पु.
(विपरीतः पक्षः) विहित पक्ष से इतर, अर्थात् दूसरे दिन, अर्थात् (बाद में आने वाली) प्रतिपदा, का.श्रौ.सू. 4.3.25 (विपक्षे = प्रतिपदि, स.वृ.)।

"https://sa.wiktionary.org/w/index.php?title=विपक्ष&oldid=504390" इत्यस्माद् प्रतिप्राप्तम्