विपथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथः, पुं, (विरुद्धः पन्थाः । “ऋक्पूरब्धूःपथा- मानक्षे ।” ५ । ४ । ७४ । इत्यकारप्रत्ययः ।) निन्दितपथः । तत्पर्य्यायः । व्यध्वः २ दुरध्वः ३ कदध्वा ४ कापथः ५ । इत्यमरः ॥ कुपथः ६ असत्पथः ७ कुत्सितवर्त्म ८ । इति शब्दरत्ना- वली ॥ (यथा, महाभारते । १२ । ३५९ । ११ । “सत्पथं कथसत्सृज्य यास्यामि विपथं वद ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथ पुं।

दुर्मार्गः

समानार्थक:व्यध्व,दुरध्व,विपथ,कदध्वन्,कापथ

2।1।16।2।3

अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि। व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथ¦ पु॰ विरुद्धः पन्थाः अचसमा॰। निन्दितमार्गे अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथ¦ mn. (-थः-थं) A bad road, a wrong way, (either lit or fig.) E. वि depreciative prefix, and पथ for पथिन् a road.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथः [vipathḥ], A wrong road, bad way (lit. and fig.); सत्पथं कथमुत्सृज्य यास्यामि विपथं पथः Mb.12.359.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथ/ वि--पथ See. s.v.

विपथ/ वि-पथ m. n. a different path , wrong road , evil course L.

विपथ/ वि-पथ m. a partic. high number Buddh.

विपथ/ वि-पथ mn. a kind of chariot (fit for untrodden paths) AV. Pan5cavBr. S3rS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपथ पु.
(न.) खराब स्थिति में वर्तमान रथ, पूर्व के लोगों से सम्बद्ध, 22.5.5; का.श्रौ.सू. 22.4.14 (जिसे चलाना कठिन हो; विपथः = अमार्गगामी रथः, स.वृ.; विपरीतः पन्था यस्य, ‘ऋपूरब्धूःपथामानक्षे’, पा.5.4.74)।

"https://sa.wiktionary.org/w/index.php?title=विपथ&oldid=480236" इत्यस्माद् प्रतिप्राप्तम्