विप्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रः, पुं, (वप + “ऋज्रेन्द्राग्रवज्रेति ।” उणा० २ । २८ । निपातनात् रप्रत्ययेन साधुः ।) ब्राह्मणः । इत्य- मरः । विशेषेण प्राति पूरयति षट् कर्म्माणि विप्रः । प्रा ल पूर्त्तौ इत्यस्मात् डप्रत्ययः । किंवा । उप्यते धर्म्मबीजमत्र इति वपेर्नाम्नीति रे निपातनादत इत्वम् । इति भरतः ॥ तस्य लक्षणं यथा, -- “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रियलक्षणम् ॥” इति प्रायश्चित्तविवेकः ॥ (यथाच मनौ । १ । ९४ । “उत्षत्तिरेव विप्रस्य मूर्त्तिर्धर्म्मस्य शाश्वती । स हि धर्म्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥” अस्य पादोदकमाहात्म्ये यथा, ब्रह्मवैवर्त्ते । १ । ११ । २६ -- ३३ । “पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे । सागरे यानि तीर्थानि विप्रपादेषु तानि च ॥ विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । तावत् पुष्करपात्रेषु पिबन्ति पितरो जलम् । विप्रपादोदकं पुण्यं भक्तियुक्तश्च यः पिबेत् ॥ स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः । महारोगी यदि पिबेत् विप्रपादोदकं द्विज । मुच्यते सर्व्वरोगेभ्यो मासमेकन्तु भक्तितः ॥ अविद्यो वा सविद्यो वा सन्ध्यापूतो हि यो द्विजः । स एव विष्णुसदृशो मा हरी विमुखो यदि ॥ घ्नन्तं विप्र शपन्तं वा न हन्यान्नच तं शपेत् । गोभ्यः शतगुणं पूज्यो हरिभक्तश्च ब्राह्मणः ॥ पादोदकञ्च नैवेद्यं भुङ्क्ते विप्रस्य यो द्विज । नित्यं नैवेद्यभोजी यो राजसूयफलं लभेत् ॥ एकादश्यां न भुङ्क्ते यो नित्यं विष्णुं समर्च्चयेत् । नस्य पादोदकं प्राप्य स्थलं तीर्थं भवेद्ध्रुवम् ॥”) अश्वत्थः । इति राजनिर्घण्टः ॥ (त्रि, मेधावी । यथा, ऋग्वेदे । १० । ११२ । । ९ । “निषुसीद गणपते गणेषु त्वा माहुर्व्विप्रतमं कवीनाम् ॥”) “विप्रतमं अतिशयेन मेधाविनम् ।” इति तद्भाष्ये सायणः ॥ स्तवकर्त्ता । यथा, ऋग्वेदे । १० । ४० । १४ । “विप्रस्य वा यजमानस्य वा गृहम् ॥” “विप्रस्य मेधाविनः स्तोतुर्व्वा ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्र पुं।

ब्राह्मणः

समानार्थक:द्विजाति,अग्रजन्मन्,भूदेव,वाडव,विप्र,ब्राह्मण,द्विज,ब्रह्मन्

2।7।4।2।1

आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः। विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः॥

 : यागादिषट्कर्मयुक्तविप्रः, यागे_यजमानः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्र¦ पु॰ वप--रन् पृषो॰ अत इत्त्वम् वि + प्रा पूर्त्तो--क वा।

१ ब्राह्मण अमरः
“जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विजउच्यत। विद्यबयाति विप्रत्व त्रिभिः श्रोत्रियौच्यते” प्रा--वि॰ वाक्यम्

२ अश्वत्थे राजनि॰

३ विशेषेण पूरके त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्र¦ m. (-प्रः)
1. A Bra4hman.
2. The As4wattha tree.
3. (In prosody,) A foot of four short syllables. E. वि before, प्रा a Sautra root, to fill or complete, (the essential observances,) and क aff.; or वप् to shave, Una4di aff. रन्, and इ substituted for the radical vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्रः [viprḥ], [वप्-रन् पृषो˚ अत इत्वम् Uṇ.2.28]

A Brāhmaṇa; see the quotations under ब्राह्मण.

A sage, wise man; त्वं मुखं पद्मजो विप्रः Mb.1.23.17.

The Aśvattha tree.

(In prosody) A foot of four short syllables.

A singer of hymns, praiser.

The month भाद्रपद.

Ficus Religiosa (Mar. पिंपळ).

Acacia Sirissa (Mar. शिरस). -Comp. -ऋषिः = ब्रह्मर्षिः q. v. -काष्ठम् the cotton-plant. -कुण़्डः an adulterous offspring of Brāhmaṇa parents. -ग्रहः = ब्रह्मराक्षस q. v.; Bhag.6.8.25.-प्रिय a. dear to Brāhmaṇas; विप्रप्रियं धार्मिकम् Rāmarakṣā 26. (-यः) the Palāśa tree. (-यम्) thick sour milk. -समागमः a concourse or synod of Brāhmaṇas.-स्वम् the property of a Brāhmaṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विप्र mf( आ)n. stirred or excited (inwardly) , inspired , wise (said of men and gods , esp. of अग्नि, इन्द्र, the अश्विन्s , मरुत्s etc. ; See. पण्डित) RV. AV. VS. S3Br.

विप्र mf( आ)n. learned ( esp. in theology) TS. S3Br.

विप्र mf( आ)n. a sage , seer , singer. poet , learned theologian RV. VS. S3Br.

विप्र mf( आ)n. a Brahman( आf. a -BrBrahman woman) Mn. MBh. etc.

विप्र mf( आ)n. a priest , domestic priest R.

विप्र mf( आ)n. the moon L.

विप्र mf( आ)n. the month भाद्रपदL.

विप्र mf( आ)n. Ficus Religiosa L.

विप्र mf( आ)n. Acacia Sirissa L.

विप्र mf( आ)n. (in prosody) a proceleusmatic Col.

विप्र mf( आ)n. N. of a son of श्लीष्टिVP. ( v.l. रिप्र)

विप्र mf( आ)n. of a son of श्रुतं-जय(or शृतं-जय) BhP.

विप्र mf( आ)n. of a son of ध्रुवib.

विप्र mf( आ)n. pl. a class of demi-gods (mentioned with the साध्यs , यक्षs and राक्षसs) A1s3vGr2.

विप्र etc. See. विप्, p.972.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of सृतंजय, and father of शुचि. भा. IX. २२. ४७; Vi. IV. २३. 5.
(II)--a son of शिष्टि and सुच्छाया. Vi. I. १३. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIPRA : A King born in the family of Dhruva. Two sons named Śiṣṭi and Bhavya were born to Dhruva by his wife Śambhū. Succhāyā the wife of Śiṣṭi gave birth to Ripu, Ripuñjaya, Vipra, Vṛkala and Vṛkatejas. (Viṣṇu Purāṇa, Aṁśa I, Chapter 13).


_______________________________
*9th word in right half of page 857 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vipra seems to mean ‘inspired singer’ (from vip, ‘quiver’) in the Rigveda[१] and later.[२] More especially in the later texts[३] it denotes a ‘learned Brahmin.’ In the epic style it comes to mean no more than ‘Brahmin.’

  1. i. 129, 2. 11;
    162, 7;
    iv. 26, 1, etc. Seven are spoken of in iii. 7, 7;
    31. 5;
    iv. 2, 15, etc.
  2. Taittirīya Saṃhitā, ii. 5, 9, 1;
    Vājasaneyi Saṃhitā, ix. 4;
    Śatapatha Brāhmaṇa, i. 4, 2, 7, etc.
  3. Śatapatha Brāhmaṇa, iii. 5, 3, 12, etc.
"https://sa.wiktionary.org/w/index.php?title=विप्र&oldid=504399" इत्यस्माद् प्रतिप्राप्तम्