विमोक्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोक्षणम्, क्ली, (वि + मोक्ष + ल्युट् ।) विमो- चनम् । परित्यजनम् । यथा, -- “यं धर्म्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति । किञ्चाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम् ॥” इति श्रीभागवते १० । ८३ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोक्षण¦ nf. (-णं-णा) Quitting, abandoning, resigning. E. वि before मोक्षण the same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोक्षणम् [vimōkṣaṇam] णा [ṇā], णा 1 Liberating, releasing, setting free.

Discharging.

Quitting, leaving, abandoning.

Laying (as eggs).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विमोक्षण/ वि- mfn. liberating from( ifc. ) BhP.

विमोक्षण/ वि- n. untying , loosening VarBr2S.

विमोक्षण/ वि- n. liberation , deliverance from( abl. or comp. ) Mn. MBh. etc. (also " from an embryo " MBh. i , 2369 ; अण्डऽअ-व्, " laying eggs " Pan5cat. ; असृग्-व्, " letting blood " Sus3r. )

विमोक्षण/ वि- n. taking off , casting away , S3r2in3ga1r.

विमोक्षण/ वि- n. giving up (the ghost) MBh.

विमोक्षण/ वि- n. discharging (arrows) R.

"https://sa.wiktionary.org/w/index.php?title=विमोक्षण&oldid=504443" इत्यस्माद् प्रतिप्राप्तम्