वियत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत्, क्ली, (वियच्छति न विरमतीति । वि + यम + “अन्येभ्योऽपि दृश्यते ।” ३ । २ । १७८ । इति क्विप् । क्वौ चगमादीनामिति मलोपे तुक् ।) आकाशम् । इत्यमरः ॥ (यथा, भागवते । ३ । ८ । ३३ । “तर्ह्येव तन्नाभिसरःसरोज- मात्मानमम्भः श्वसनं वियच्च । ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः ॥” द्यवापृथिव्यौ । अत्र द्बिवचनस्य प्रयोगः स्यात् । यथा, तैत्तिरीयब्राह्मणे । १ । १ । ३ । २ । “द्यावापृथिवी सहास्ताम् । ते वियती अब्रूताम् ॥” तथाच शतपथब्राह्मणे । ७ । १ । २ । २३ । “तयोर्वियत्योर्योऽन्तरेणाकाश आसीत् तदन्त- रिक्षमभवत् ॥” * ॥ वि + या + शतृ । गमन- शीले, त्रि । यथा, भागवते । ७ । ६ । १४ । “कुटुम्बपोषाय वियन्निजायु- र्न बुध्यतेऽर्थं विहतं प्रमत्तः ॥” तथा, तत्रैव । ९ । २१ । ३ । “वियद्बित्तस्य ददतो लब्धं लब्धं बुभूषतः । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः । व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल ॥” “वियद्वित्तस्य वियतो गगनादिव उद्यमं विनैव दैवादुपस्थितं वित्तं भोग्यं यस्य । यद्वा वियत् व्ययं प्राप्नुवद्वित्तं भोग्यं यस्य ।” इति तट्टीकायां श्रीधरस्वामी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत् नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।3।1

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत्¦ न॰ वि + यम--क्विप् मलोपे तुक्। आकाशे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत्¦ n. (-यत्) Sky, heaven, æther, atmosphere. E. वि privative, यम् to refrain or cause, aff. क्विप् and तुक् final.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत् [viyat], a. Passing away, vanishing; कुटुम्बपोषाय विय- न्निजायुर्न बुध्यते$र्थं विहतं प्रमत्तः Bhāg.7.6.14;9.21.3. -n. The sky, atmosphere, ether; पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति Ś.1.7. R.13.4; हंसपङ्क्तिरपि नाथ संप्रति प्रस्थिता वियति मानसं प्रति Ghaṭakarpara.

Comp. गङ्गा the heavenly Ganges.

the galaxy. -चारिन् (वियच्चारिन्) m. a kite. -पताका lightning; सौदामिनी स्फुरति नाद्य वियत्पताका Ṛs.3.12. -पथः the atmosphere. -भूतिः f. darkness.-मणिः (वियन्मणिः), -मध्यहंसः (वियन्मध्यहंसः) the sun; Dk.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत्/ वि- A1. -यतते, to dispose in various rows AV. : Caus. -यातयति, to place in rows , arrange TS. ; to do penance AV. ; to torment , pain , punish MBh.

वियत्/ वि-यत् mfn. ( pr. p. of वि-5. इ)going apart or asunder RV. i , 164 , 38

वियत्/ वि-यत् mfn. being dissolved , passing away , vanishing BhP.

वियत्/ वि-यत् n. the sky , heaven , air , atmosphere (prob. as " that which parts asunder or forms the intermediate region between heaven and earth ") VS. etc.

वियत्/ वि-यत् n. ether (as an element) BhP. Sarvad.

वियत्/ वि-यत् n. N. of the 10th mansion VarBr2S.

वियत्/ वि-यत् n. a kind of metre VS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियत् स्त्री.
(सप्त.) अन्धकार के अदर्शन (लुप्त होने) पर, का.श्रौ.सू. 4.15.12 (प्रातरगिन्होत्रायुष्कामस्य)।

"https://sa.wiktionary.org/w/index.php?title=वियत्&oldid=504445" इत्यस्माद् प्रतिप्राप्तम्