विरत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरतः, त्रि, (वि + रम + क्तः ।) निवृत्तः । यथा -- “आत्तविद्यो मुनेर्जातो भ्रातुस्त्रातो निजैर्भवात् । विरतोऽन्तर्हितो दुष्टाच्छोकाद्रामेण वारितः ॥” इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरत¦ त्रि॰ वि + रम--क्त। निवृत्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरत¦ mfn. (-तः-ता-तं) Stopped, ceased, rested. E. वि before रम् to stop or rest, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरत [virata], p. p.

Ceased or desisting from (with abl.).

Rested, stopped, ceased.

Ended, concluded, at an end; विरतं गेयमृतुर्निरुत्सवः R.8.66. -Comp. -प्रसंग a. one who has ceased from being occupied in; भ्रूविक्रियायां विरतप्रसंगैः Ku.3.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरत/ वि-रत वि-रतिetc. See. under विरम्below.

विरत/ वि-रत mfn. stopped , ceased , ended R. Ka1lid. etc. ( n. impers. e.g. विरतं वाचा, " the speech ended " Katha1s. )

विरत/ वि-रत mfn. one who has given up or resigned or ceased or desisted from( abl. , loc. , or comp. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विरत&oldid=266948" इत्यस्माद् प्रतिप्राप्तम्