विराज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराट्, [ज्] पुं, (विशेषेण राजते इति । राज दीप्तौ + क्विप् ।) क्षत्त्रियः । इत्यमरः ॥ स्थूल- शरीरसमष्ट्युपहितचैतन्यम् । इति वेदान्त- सारः ॥ * ॥ (ब्रह्मणो विराड्मूर्त्तिवर्णनं यथा, शङ्करविजये ६ प्रकरणे । “व्यूहमूर्त्तिर्विराट् चतुर्द्दशलोकात्मकः । तस्य ब्रह्माण्डकर्परपर्य्यन्त- माकाशः शिरः, चन्द्रसूर्य्यौ नेत्रे, प्रागादिदिशः श्रोत्रे, अन्तरीक्षलोको घ्राणं, मेरुः पृष्ठवंशः, शिखरत्रयं भुजकण्ठाः, प्रत्यन्तपर्वताः पृष्ठपार्श्व- वक्षांसि, उपपर्वताः शाल्मल्यादीनि, समुद्रा रक्तं, लता स्नायूनि, तृणवृक्षाः रोमाणि, भूमिः कुक्षिः, द्वीपा वलयः, भूरेखा रोमराजिः, भूमध्यप्रदेशो वस्तिः, शेषः शिश्नं, दिग्दन्ति- पङ्क्तिर्नितम्बोरुभागः, अतलादिसप्तकं कटि- पादान्तरालः, कूर्म्मः पादौ इति ॥” * ॥) महा- विराजुत्पत्तिर्यथा, -- श्रीनारायण उवाच । “अथ डिम्बो जले तिष्ठन् यावद्वै ब्रह्मणो वयः । ततः स काले सहसा द्विधा भूतो बभूव ह ॥ तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः । क्षणं रोरूयमानश्च स्तनन्धः पीडितः क्षुधा ॥ पितृमातृपरित्यक्तो जलमध्ये निराश्रयः । ब्रह्माण्डसंघनाथो यो ददर्शोर्द्ध्वमनाथवत् ॥ स्थूलात् स्थूलतमः सोऽपि नाम्ना देवो महा- विराट् । परमाणुर्यथा सूक्ष्मात् परः स्थूलात्तथाप्यसौ ॥ तेजसा षोडशांशो यः कृष्णस्य परमात्मनः । आधारोऽसंख्यविश्वानां महान् विष्णुश्च प्राकृतः । प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च । तस्यापि तेषां संख्याञ्च कृष्णो वक्तुं न हि क्षमः ॥ संख्या चेद्रजसाभस्ति विश्वानां न कदाचन । ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते ॥ प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः । पातालाद्ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्त्तितम् ॥ अत ऊर्द्ध्वे च वैकुण्ठो ब्रह्माण्डाद्वहिरेव च । स च सत्यस्वरूपश्च शश्वन्नारायणो यथा ॥ अत ऊर्द्ध्वञ्च गोलोकः पञ्चाशत्कोटियोजनात् । स्वर्गं मर्त्यञ्च पातालं त्रिलोकं सचराचरम् । एवं सर्व्वं लोमकूपे विश्वं प्रत्येकमेव च ॥ प्रतिविश्वे क्षुद्रविराट् ब्रह्मविष्णुशिवादयः । इत्येवं कथितं वत्स श्रीकृष्णकीर्त्तनं परम् ॥ सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३ अध्यायः ॥ स्वायम्भुवमनुः । यथा, -- “गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम् । उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् ॥ सम्बभूव तया सार्द्धमतिकामातुरो विभुः । सलज्जां चकमे देवः कमलोदरमन्दिरे ॥ यावदन्दशतं दिव्यं यथान्यः प्राकृतो जनः । ततः कालेन महता ततः पुत्त्रोऽभवन्मनुः ॥ स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम् । तद्रूपगुणसामान्यादधिपूरुष उच्यते ॥ वैराजा यत्र ते जाता बहवः शंसितव्रताः । स्वायम्भुवा महाभागा सप्त सप्त तथापरे ॥ स्वारोचिषाद्या सर्व्वे ते ब्रह्मतुल्याः स्वरूपिणः । औत्तमिप्रमुखास्तद्वद्येषां त्वं सप्तमोऽधुना ॥” इति मात्स्ये ३ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराज् पुं।

क्षत्रियः

समानार्थक:मूर्धाभिषिक्त,राजन्य,बाहुज,क्षत्रिय,विराज्,राजन्,नाभि

2।8।1।1।5

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी : क्षत्रियपत्नी

 : राजा

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराज्¦ पु॰ विशषेण राजते क्विप्।

१ क्षत्रिये ब्रह्माण्डा-त्मकस्थूलदेहाभिमानिनि

२ आदिपुरुषे

३ छन्दोभेदे च। वेदे द्वाभ्यामक्षराभ्यां गायत्र्यादीनां समष्टावधिकत्वे विराट्छन्दो भवति छन्दःशब्दे

२९

७८ पृ॰ कात्यायनवाक्यं दृ-श्यम्।
“समष्टिरूपस्थूलशरीराभिमानी चेतनः विराट्-संज्ञो वेदान्तादौ प्रसिद्धः तस्योत्पत्तिः तद्रूपञ्च भागव-तादौ दृश्यम्। अच्। विराजोऽपि समष्टिस्थूलाभिमा-निनि चेतने।

४ स्वायम्भवमनौ च।
“ततः कालेन महतातस्य पुत्रोऽभवन्मनुः। स्वायम्भुव इति ख्यातः सविवाडितिः नः श्रुतम्” मत्स्यपु॰

३ अ॰।
“मानवे तु स्वाय-म्भुवस्य विराट्पुत्रत्वमभिहितम्। यथा
“द्विधा कृत्वा-त्मनो देहमर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी नाभ्यांस विराजमसृजत् प्रभुः। तपस्त्वप्त्वाऽसृजद् यन्तु सस्वयं पुरुषो विराट्। तं मां वित्तास्य सर्वस्य स्वष्टारंद्विजसत्तमाः!”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराज् [virāj], 1 U.

To shine, glitter; शाखिनो$न्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः Bv.1.88.

To appear or look like; तदन्तरे सा विरराज धेनुः R 2.2.

To be eminent or illustrious. -Caus. To brighten, illuminate, irradiate.

विराज् [virāj], a.

Splendid, excellent; मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनाम् Bhāg.1.43.17.

A ruler, chief. -m.

Beauty, splendour.

A man of the Kṣatriya or warrior tribe; विराडायुषो$र्घमथात्यगात् Bhāg.4.27.6.

The first progeny of Brahman; cf. Ms.1.32; तस्मात् विराडजायत Ṛv.1.9.5 (where विराज् is represented as born from Puruṣa.)

The body.

(In Vedānta phil.) N. of 'intellect' considered as ruling over the aggregate of bodies.

The universe (ब्रह्माण्ड); नानावीर्याः पृथग्भूता विराजं जनयन्ति हि Bhāg.1.3.15. f.

N. of a Vedic metre.

Excellence, dignity. -Comp. -सुतः (विराट्सुतः)) a class of deceased ancestors; विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः Ms. 3.195.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराज्/ वि--राज् m. (for 2. See. s.v. )king of birds BhP.

विराज्/ वि- P. A1. -राजति, ते, to reign , rule , govern , master( gen. or acc. ) , excel( abl. ) RV. AV. Br. ; to be illustrious or eminent , shine forth , shine out( abl. ) , glitter ChUp. Mn. MBh. etc. ; to appear as( nom. ) MBh. : Caus. -राजयति, (rarely ते)cause to shine forth , give radiance or lustre , brighten , illuminate MBh. R. etc.

विराज्/ वि-राज् mfn. (for 1. See. p. 949 , col. 3) ruling far and wide , sovereign , excellent , splendid RV.

विराज्/ वि-राज् mfn. a ruler , chief. king or queen (applied to अग्नि, सरस्वती, the Sun etc. ) ib. AV. VS. Br. MBh.

विराज्/ वि-राज् f. excellence , pre-eminence , high rank , dignity , majesty TS. Br. S3rS.

विराज्/ वि-राज् mf. the first progeny of ब्रह्मा(according to Mn. i , 32 etc. , ब्रह्माhaving divided his own substance into male and female , produced from the female the male power विराज्, who then produced the first मनुor मनुस्वायम्भुव, who then created the ten प्रजा-पतिs ; the BhP. states that the male half of ब्रह्माwas मनु, and the other half शत-रूपा, and does not allude to the intervention of विराज्; other पुराणs describe the union of शत-रूपाwith विराज्or पुरुषin the first instance , and with मनुin the second ; विराज्as a sort of secondary creator , is sometimes identified with प्रजा-पति, ब्रह्मा, अग्नि, पुरुष, and later with विष्णुor कृष्ण, while in RV. x , 90 , he is represented as born from पुरुष, and पुरुषfrom him ; in the AV. viii , 10 , 24 ; xi , 8 , 30 , विराज्is spoken of as a female , and regarded as a cow ; being elsewhere , however , identified with प्रा-ण) IW. 22 etc.

विराज्/ वि-राज् m. (in वेदान्त) N. of the Supreme Intellect located in a supposed aggregate of gross bodies(= वैश्वानर, q. v.) , वेदान्तs.

विराज्/ वि-राज् m. a warrior(= क्षत्रिय) MBh. BhP.

विराज्/ वि-राज् m. the body MW.

विराज्/ वि-राज् m. a partic. एका-हPan5cavBr. Vait.

विराज्/ वि-राज् m. N. of a son of प्रिय-व्रतand काम्याHariv.

विराज्/ वि-राज् m. of a son of नरVP.

विराज्/ वि-राज् m. of बुद्धL.

विराज्/ वि-राज् m. of a son of राधाMW.

विराज्/ वि-राज् m. of a district ib.

विराज्/ वि-राज् f. a particular Vedic metre consisting of four पादs of ten syllables each (and therefore also a symbolical N. of the number " ten " ; in RV. x , 130 , 5 this metre is represented as attaching itself to मित्रand वरुण, and in AitBr. i , 4 विराज्is mystically regarded as " food " , and invocations are directed to be made in this metre when food is the especial object of prayer ; in prosody विराज्is applied to any metre defective by two syllables RPra1t. )

विराज्/ वि-राज् f. pl. N. of partic. bricks (40 in number) VS. S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराज् न.
स्विष्टकृत् के लिए ‘पुरोनुवाक्या’ के रूप में ‘पे्रद्धो अगन्े------’ एवं याज्या के रूप में ‘इमो अगन्े-----’ के प्रयोग के लिए पारिभाषिक नाम (मै.सं. 4.1०.1); मा.श्रौ.सू. 5.1.1.39; आप.श्रौ.सू. 2.1.3०; का.श्रौ.सू. 5.13.2; एक वैदिक छन्द का नाम जिसमें चार पाद एवं प्रत्येक पाद में 1० अक्षर होते हैं, द्रा.श्रौ.सू. 27.5.3।

"https://sa.wiktionary.org/w/index.php?title=विराज्&oldid=504451" इत्यस्माद् प्रतिप्राप्तम्