विलग्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलग्नम्, क्ली, (विशेषेण लग्नम् ।) मध्यः । यथा, -- “मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः ॥” इति हेमचन्द्रः ॥ जन्मलग्नम् । यथा, -- “गोचरे वा विलग्ने वा ये ग्रहा रिष्टसूचकाः । पूजयेत्तान् प्रयत्नेन पूजिताः स्युः शुभावहाः ॥ गोचरे स्वराश्यपेक्षया यदा कदापि । विलग्ने जन्मलग्ने । इति संस्कारतत्त्वम् ॥ मेषादिलग्न- मात्रम् । यथा, -- “शुभग्रहार्कवारे च मृदुक्षिप्रध्रुवेषु च । शुभराशिविलग्ने च शुभं शान्तिकपौष्टिकम् ॥” इति दीपिका ॥ संलग्ने, त्रि । यथा, -- “विलग्नं न स्त्रियां मन्ये त्रिषु स्याल्लग्नमात्रके ॥” इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलग्न¦ त्रि॰ विशेषेण लग्नं लवज--क्त तस्य नः जस्य गः।

१ संलग्ने मेदि॰।
“मध्येन सा वेदि विलग्नमध्या” कुमा॰

२ मध्यभागे हेमच॰।

३ कटौ अमरः।

४ उदितमेषादिराशौ च न॰
“गोचरे वा विलग्ने वा” इति ज्योतिषम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलग्न¦ mfn. (-ग्नः-ग्ना-ग्नं)
1. Joined or attached to, fixed on or connected with.
2. Posted.
3. Slender, thin. n. (-ग्नं)
1. The waist, the middle.
2. The rising of a constellation. E. वि, लग् to be connected with, क्त aff., form irr.; or विशेषेण लग्नं लस्ज्-क्त तस्य नः जस्य गः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलग्न [vilagna], a.

Clinging or sticking to, resting on, fastened on; आकुटिलपक्ष्मविलग्नम् Ś.7.25; Śi.9.2.

Cast, fixed, directed; पुरोविलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः Ku. 7.5.

Gone by, elapsed (as time).

Thin, slender, delicate; मध्येन सा वेदिविलग्नमध्या Ku.1.39; V.4.37.

Pendulous, flaccid (as breasts).

Caged (as a bird).

ग्नम् The waist.

The hips.

The rising of constellations.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलग्न/ वि- mfn. clung or fastened or attached to , resting or hanging on , connected with( loc. or comp. ) MBh. Ka1v. etc. ( तीरविलग्नcome ashore , landed Katha1s. )pendulous , flaccid (as breasts) R.

विलग्न/ वि- mfn. hanging in a cage , caged (as a bird) ib.

विलग्न/ वि- mfn. gone by , passed away Pan5cat.

विलग्न/ वि- mfn. thin , slender MBh. Kum.

विलग्न/ वि- m. or n. the waist , middle (as connecting the upper and lower parts of the body) L.

विलग्न/ वि- n. the rising of constellations , a horoscope etc. (= लग्न) Var.

"https://sa.wiktionary.org/w/index.php?title=विलग्न&oldid=268021" इत्यस्माद् प्रतिप्राप्तम्