विलय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलयः, पुं, (विशेषेण लीयन्ते पदार्था अस्मि- न्निति । वि + ली + “एरच् ।” इत्यच् ।) प्रलयः । इति शब्दरत्नावली ॥ (यथा, भाग- वते । ७ । ९ । ३२ । “नस्येदमात्मनि जगद्विलयाम्बुमध्ये शेषे त्मना निजसुखानुभवो निरीहः ॥” विनाशः । यथा, माघे । ९ । १७ । “दिवसोऽनुमित्रमगमद्विलयं किमिहास्यते वत मयाबलया ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलय¦ पु॰ वि + ली--अच्।

१ प्रलये शब्दर॰

२ नाशे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलय¦ m. (-यः)
1. Destruction of the world.
2. Destruction in general.
3. Liquefaction. E. वि before ली to liquefy, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलयः [vilayḥ], 1 Dissolution, liquefaction.

Destruction, death, end; नयतु मामात्मनो$ङ्गेषु विलयमम्बा U.7.

Destruction or dissolution of the world; (विलयं गम् to be dissolved, to end, to be terminated; दिवसो$नुमित्रमगमद्विलयम् Śi.9.17).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलय/ वि-लय etc. See. वि-ली, col. 3.

विलय/ वि-लय m. dissolution , liquefaction , disappearance , death , destruction ( esp. -ddestruction of the world) MBh. Ka1v. etc. ( acc. with गम्, या, व्रज्etc. to be dissolved , end ; with Caus. of गम्, to dissolve , destroy)

"https://sa.wiktionary.org/w/index.php?title=विलय&oldid=504468" इत्यस्माद् प्रतिप्राप्तम्