विलिप्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलिप्ता [viliptā] विलिप्तिका [viliptikā], विलिप्तिका A second (= 1/36 of a degree).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलिप्ता/ वि--लिप्ता f. a second (= 1/3600 of a degree) Gan2it.

विलिप्ता/ वि-लिप्ता f. See. p. 952 , col. 2

"https://sa.wiktionary.org/w/index.php?title=विलिप्ता&oldid=268434" इत्यस्माद् प्रतिप्राप्तम्