विवृद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Augmented, increased.
2. Abundant.
3. Grown up. E. वि and वृद्ध the same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृद्ध [vivṛddha], p. p.

Grown up.

Increased, augmented, heightened, enhanced, intensified (as grief, joy &c.).

Copious, large, plentiful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवृद्ध/ वि-वृद्ध mfn. grown , increased , enhanced , grown up , fully developed , large , numerous , abundant , mighty , powerful S3vetUp. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=विवृद्ध&oldid=269906" इत्यस्माद् प्रतिप्राप्तम्