धूलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूलिः, स्त्री, (धुवति धूयते वेति । धू + बाहुल- कात् लिः ।) पार्थिवचूर्णम् । धूला इति भाषा ॥ (यथा, भागवते । ३ । १४ । २४ । “श्मशानचक्रानिलधूलिधूम्र- विकीर्णविद्योतजटाकलापः । भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते ॥”) तत्पर्य्यायः । रेणुः २ पांशुः ३ रजः ४ । इत्य- मरः । २ । ८ । ९८ ॥ धूली ५ पांसुः ६ । इति भरतः ॥ क्षितिकणः ७ क्षौद्रः ८ चूर्णम् ९ तूस्तम् १० महीद्रवः ११ वातकेतुः १२ नभः- केतुः १३ कणा १४ क्षितिकणा १५ । इति शब्दरत्नाबली ॥ * ॥ दीपखट्वातनुच्छायाछिन्नकेशनखादिकम् । अजमार्जाररेणुश्च हन्ति पुण्यं पुराकृतम् ॥” इति कर्म्मलोचनः ॥ “अजरजः स्वररजस्तथा सम्मार्ज्जनीरजः । स्त्रियः पादरजो राजन् ! शक्रादपि हरेत् श्रियम् ॥” इति लक्ष्मीचरित्रम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूलि स्त्री।

रजः

समानार्थक:रेणु,धूलि,पांसु,रजस्,पराग

2।8।98।2।2

संशप्तकास्तु समयात्संग्रामादनिवर्तिनः। रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः॥

 : पिष्टस्य_रजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूलि¦ स्त्री धू--लिक् वा ङीप्। धू--सं॰ क्विप् धुवा लीयतेली--कि लादेशे आल्लोपः।

१ रजसि परागे अमरः। रेणूनां पवनचालनेन लीयमानत्वात्तथात्वम्।
“गोपैर्यष्ट्याहतानां खुरपुटदलिता या तु धूलिर्दिनान्ते” वृ॰ सं॰

१०

३ अ॰। गोधूलिशब्दे दृश्यम्।
“अनीत्वा पङ्कतां धूली-मुदकं नावतिष्ठते”
“बधूरिव धूलीमुदक्षिपत्” माघः
“धूलिः परगृहादपि” नीतिसारः
“धूलीपटले धूम-त्वभ्रमात् तत्रासता धूमत्वेनेत्यादि” अनुमानदीधितिः।

२ व्याकुलीभावे अव्य॰ उर्य्या॰ उप॰ स॰।
“धूलीकृत्य व्याकु-लीकृत्य” गणरत्र॰ टी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूलि¦ mf. (-लिः-लिः or -ली)
1. Dust.
2. A number. E. धू to agitate, affix लिक् वा ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूलिः [dhūliḥ], m., f. धूली

Dust; अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते Śi.2.34.

Powder.

Comp. कुट्टिमम्, केदारः a mound, rampart of earth.

a ploughed field. -ध्वजः wind. -पटलः, -लम् a cloud of dust. -पुपिष्का, -पुष्पी the Ketaka plant. -हस्तयति (intran.) to smear the hands with dust; N.1.81.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धूलि f. ( W. also m. ; धू?)dust (also the dusty soil) , powder , pollen Var. Pan5c. Ka1v. Pur. etc. (also f( ली). L. and in comp. See. below)

धूलि f. a partic. number W.

"https://sa.wiktionary.org/w/index.php?title=धूलि&oldid=500494" इत्यस्माद् प्रतिप्राप्तम्