"block" इत्यस्य संस्करणे भेदः

विकिशब्दकोशः तः
पङ्क्तिः १२: पङ्क्तिः १२:


==अन्यभाषासु==
==अन्यभाषासु==
*हिन्दी – [[ ]]
*हिन्दी – [[खण्ड ]], [[रोक ]], [[अवरोध ]], [[बाधा]], [[कुन्दा ]], [[विभाग]]
*कन्नड –[[ಕ್ಷೇತ್ರ ಪಡಿಯಚ್ಚು ]], [[ತಡೆ ಅಡ್ಡಗಟ್ಟು]], [[ತಡೆಹಿಡಿ ]], [[ವಿಭಾಗ ]]
*कन्नड –[[ ]]
*तमिळ् –[[ ]]
*तमिळ् –[[தடை செய் ]], [[வட்டாரம் ]], [[கட்டை ]]
*तेलुगु – [[ ]]
*तेलुगु – [[ఖండం ]], [[మొద్దు ]], [[అవరుద్ధ ]], [[నిరోధం ]]
*मलयालम् – [[വഴിമുടക്കി ]], [[ കെട്ടിടസമൂഹം]], [[തടസ്സം]], [[തടിക്കഷണം]], [[ഉപരോധം ]]
*मलयालम् – [[ ]]
*आङ्ग्ल – [[ ]]
*आङ्ग्ल – [[Stop ]], [[closure ]], [[obstruct ]], [[division ]], [[log]]

== आधारः==
== आधारः==
* आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN-978-81-87276-10-8
* आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN-978-81-87276-10-8

०६:४२, २० आगस्ट् २०१३ इत्यस्य संस्करणं

आङ्ग्लपदम्

संस्कृतानुवादः

  • विभागः
  • अवरॊधः

व्याकरणांशः

पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम्

  • मम गृहं कॊरमङ्गलॆ चतुर्थॆ विभागॆ अस्ति ।
  • अस्माकं नगरॆ यदा मर्गस्य अवरॊधः भवति तदा गमनागमनॆ एव बहु समयः व्यर्थः भवति ।

अन्यभाषासु

आधारः

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN-978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=block&oldid=15445" इत्यस्माद् प्रतिप्राप्तम्