विश्पति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्पति/ विश्--पति m. the chief of a settlement or tribe , lord of the house or of the people (also applied to अग्निand इन्द्र; du. " master and mistress of the house ") RV. AV. TS.

विश्पति/ विश्--पति m. pl. " kings " or , " head-merchants " BhP. Sch. [ cf. Zd. vis3-paiti ; Lith. ve14sz-patis.]

विश्पति/ विश्-पति विश्-पत्नीSee. under 2. विश्, p. 989 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=विश्पति&oldid=504500" इत्यस्माद् प्रतिप्राप्तम्