विश्रान्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रान्तिः, स्त्री, विश्रामः । विपूर्व्वश्रमधातोः क्तिप्रत्ययेन निष्पन्नमिदम् । (यथा, रामायणे । २ । २ । ८ । “जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥”) तीर्थविशेषः । यथा, -- राक्षस उवाच । “पुरी उज्जयनी नाम तस्यां वासो हि मे सदा । कस्मिंश्चिदथ कालेन गतोऽहं विष्णुमन्दिरम् ॥ तस्याग्रे तिष्ठते विप्रो वाचको वेदपारगः । विश्रान्तितीर्थमाहात्म्यं श्रावयेत् स दिने दिने ॥ यस्य श्रवणमात्रेण मम भक्तिर्हृदि स्थिता । सा संज्ञा च श्रुता तत्र विश्रान्तेश्च मयानघ ॥ वासुदेवो महाबाहुर्जगत्स्वामी जनार्द्दनः । विश्रामं कुरुते तत्र तेन विश्रान्तिसंज्ञिका ॥” इति वाराहे विश्रान्तिमाहात्म्यनामाध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रान्ति¦ f. (-न्तिः) Rest, repose, cessation from toil or occupation. E. वि before श्रम् to be weary, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रान्तिः [viśrāntiḥ], f.

Rest, repose.

Cessation, stop. -Comp. -भूमिः means of relaxation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्रान्ति/ वि-श्रान्ति f. rest , repose Ka1v. Katha1s.

विश्रान्ति/ वि-श्रान्ति f. abatement , cessation , coming to an end Katha1s. Sa1h.

विश्रान्ति/ वि-श्रान्ति f. N. of a तीर्थVarP.

"https://sa.wiktionary.org/w/index.php?title=विश्रान्ति&oldid=271533" इत्यस्माद् प्रतिप्राप्तम्