विश्वतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वतः, [स्] व्य, (विश्व + तसिल् ।) सर्व्वतः । इत्यमरटीका ॥ (यथा, भागवते । १० । ३१ । ३ । “वृषमयात्मजाद्विश्वतो भयात् ऋषभ ते वयं रक्षिता मुहुः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वतस्¦ Ind. Every where, all around, universally. E. विश्व all, तसि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वतस् [viśvatas], ind. On all sides, all round, everywhere; धारासारानपि विकिरता विश्वतो वारिदेन Bv.1.3. -Comp. -मुख a. having a face on every side; एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् Bg. 9.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वतस्/ विश्व--तस् etc. See. p.994.

विश्वतस्/ विश्व-तस् ind. from or on all sides , everywhere , all around , universally RV. etc. ( तो भयात्, " from all danger " BhP. )

विश्वतस्/ विश्व-तस् ind. = abl. of विश्वn. the universe TA1r.

"https://sa.wiktionary.org/w/index.php?title=विश्वतस्&oldid=271963" इत्यस्माद् प्रतिप्राप्तम्