विश्वतोमुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वतोमुख¦ Adj. Facing all sides.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वतोमुख/ विश्व-तो--मुख mfn. ( श्वतो-)facing all sides , one whose face is turned everywhere RV. AV. MBh. etc.

विश्वतोमुख/ विश्व-तो--मुख m. N. of the sun MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वतोमुख पु.
एक गार्हपत्य एवं चार महावेदियों वाला एक सोमयाग, युधि, 153।

"https://sa.wiktionary.org/w/index.php?title=विश्वतोमुख&oldid=480278" इत्यस्माद् प्रतिप्राप्तम्