विश्वम्भर

विकिशब्दकोशः तः

विश्वम्भर अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वम्भरः, पुं, (विश्वं बिभर्तीति । भॄ + “संज्ञायां भॄहॄवृजीति ।” ३ । २ । ४६ । इति खच् । “अरु- र्द्विषदिति ।” ६ । ३ । ६७ । इति मुम् ।) विष्णुः । (यथाह कश्चित् । “विश्वम्भर ! भरास्माकं विश्वस्माद्बा वहिःकुरु । अथ पक्षद्वयाभावे त्यज विश्वम्भरत्वकम् ॥”) इन्द्रः । इति मेदिनी । रे, २९५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वम्भर पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।22।1।1

विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः। पुराणपुरुषो यज्ञपुरुषो नरकान्तकः। जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः। वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वम्भर¦ पु॰ विश्वं विभर्त्ति भृ--अच् मुम् च।

१ इन्द्रे अमरः

२ विष्णौ च।

३ पृथिव्यां स्त्री।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वम्भर/ विश्व--म्-भर mf( आ)n. all-bearing , all-sustaining AV. S3Br. Ca1n2. (also applied to the Supreme Being)

विश्वम्भर/ विश्व--म्-भर mf( आ)n. fire S3Br. KaushUp.

विश्वम्भर/ विश्व--म्-भर mf( आ)n. a kind of scorpion or similar animal Sus3r. Car.

विश्वम्भर/ विश्व--म्-भर mf( आ)n. N. of विष्णुPan5car. Chandom.

विश्वम्भर/ विश्व--म्-भर mf( आ)n. of इन्द्रL.

विश्वम्भर/ विश्व--म्-भर mf( आ)n. of a king Kshiti7s3.

विश्वम्भर/ विश्व--म्-भर mf( आ)n. of an author Cat.

"https://sa.wiktionary.org/w/index.php?title=विश्वम्भर&oldid=506979" इत्यस्माद् प्रतिप्राप्तम्