विश्वरूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वरूपः, पुं, (विश्वमेव रूपं यस्य ।) विष्णुः । इति हेमचन्द्रः ॥ (महादेवः । यथा, महा- भारते । ७ । २०० । १२४ । “विश्वे देवाश्च यत्तस्मिन् विश्वरूपस्ततः स्मृतः ॥” त्वष्टृपुत्त्रः । यथा, विष्णुपुराणे । १ । १५ । १२२ । “त्वष्टुश्चाप्यात्मजः पुत्त्री विश्वरूपो महा- यशाः ॥” सर्व्वरूपे, त्रि । यथा, भागवते । ६ । ४ । २८ । “स सर्व्वनाना स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वरूप पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।22।3।2

विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः। पुराणपुरुषो यज्ञपुरुषो नरकान्तकः। जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः। वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वरूप¦ mfn. (-पः-पी-पं) Taking all forms, existing in all forms, universal, omnipresent. m. (-पः) VISHN4U. n. (-पं) Agallochum. E. विश्व all, रूप form.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वरूप/ विश्व--रूप n. sg. various forms Mn. Pan5car. Ra1matUp.

विश्वरूप/ विश्व--रूप mf( आor ई)n. many-coloured , variegated RV. AV. etc.

विश्वरूप/ विश्व--रूप mf( आor ई)n. wearing all forms , manifold , various RV. AV. TS. etc.

विश्वरूप/ विश्व--रूप m. N. of partic. comets VarBr2S.

विश्वरूप/ विश्व--रूप m. of शिवMBh.

विश्वरूप/ विश्व--रूप m. of विष्णु-कृष्णCat.

विश्वरूप/ विश्व--रूप m. of a son of त्वष्टृ(whose three heads were struck off by इन्द्र) RV. TS. Br. etc.

विश्वरूप/ विश्व--रूप m. of an असुरMBh. Hariv.

विश्वरूप/ विश्व--रूप m. of various scholars etc. ( esp. of a Sch. on Ya1jn5. ) Kull. Cat. etc.

विश्वरूप/ विश्व--रूप m. N. of partic. verses( e.g. RV. v , 81 , 2 ) Br. La1t2y.

विश्वरूप/ विश्व--रूप m. pl. the yoked horses of बृहस्-पतिNaigh.

विश्वरूप/ विश्व--रूप n. Agallochum W.

विश्वरूप/ विश्व--रूप (prob.) n. N. of wk.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of त्वष्ट्रि and रोचना (यशो- धरा-ब्र्। प्।) adopted by सुरगणस् when their guru Angiras left them. At first he did not agree as Paurodhasa was not a coveted profession. Finally he accepted and initiated Indra into a मन्त्र known as वर्म नारायणात्- मकम्; with this Indra enjoyed once more the Trailokya- लक्ष्मी: Father of पञ्चजनी. फलकम्:F1:  भा. VI. 6. ४४-5; ch. 7-8 (whole); V. 7. 1; Br. III. 1. ८६.फलकम्:/F विश्वरूप had three heads सोमपीठ्२अ, सुरापीठ्२अ, and अन्नाद. Finding the आचार्य giving a part of his sacrificial offerings to Asuras, Indra cut off his heads which became कपिञ्जल, Kalavinka and Tittiri birds. His वध, फलकम्:F2:  भा. VI. 9. 1-5; १३. 5.फलकम्:/F in the सभा of हिरण्यकशिपु. फलकम्:F3:  M. १६१. ८०.फलकम्:/F
(II)--a शुक्रदेव (ajita). Br. II. १३. ९४; वा. ३१. 7.
(III)--a son of रूपवती, and devoted to नारायण: elected Purohita in the absence of बृहस्पति who went to the earth due to a curse by sages: Indra quarrelled with him, and the latter repaired to spend his life in penance. Sages cursed Indra for this. Br. IV. 9. 4-8. [page३-275+ २५]
(IV)--a name of त्रिशिरस्, a son of त्वष्ट. वा. ६५. ८५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRIŚIRAS II (VIŚVARŪPA) : Once there was a celebrat- ed Prajāpati of name Tvaṣṭā. Though he was of a pious nature interested in the welfare of Brahmins, he hated Indra. He thought of destroying Indra somehow. With that purpose in view he produced by his wife Recanā, a powerful son and named him Viśvarūpa. The boy had three heads and so he was called Triśiras (Tri=Three Śiras--head) also. He could use his three heads for three different purposes at a time. He would drink wine with one head and mutter the Veda-mantras by another head and see the world by the third.

Even from boyhood he disliked worldly pleasures and, abandoning even food, started to do penance. During the hot season he would sit amidst fire and during the cold season he would sit in water to do penance. He would stand with his head down and do penance. The penance of Triśiras was so severe that Indra began to get frightened. He sent celestial maidens to stop the penance but all the attempts proved futile before that great ascetic. Then Indra himself riding on Airāvata went and killed the sage by his Vajrāyudha. Indra feared whether Triśiras would come to life again and wreak vengeance on him. So he ordered a carpenter standing nearby to bring to him the three heads separat- ed from the body. The carpenter cut off the heads from the body and as each head fell to the ground several kinds of birds were found escaping from it. From the head which used to mutter Vedic mantras rose the Kapiñjala birds; from the head used for drinking wine rose Kalapiṅga birds and from the third rose the Tittiri birds. When the birds thus rose to the air Indra was convinced that Triśiras was dead and he went away See under Viśvarūpa. (6th Skandha, Devī Bhāgavata).


_______________________________
*4th word in right half of page 795 (+offset) in original book.

VIŚVARŪPA I : A Rākṣasa (giant). Mention is made in Mahābhārata, Sabhā Parva, Chapter 9, Stanza 14, that this giant sits in the palace of Varuṇa glorifying him.


_______________________________
*5th word in left half of page 877 (+offset) in original book.

VIŚVARŪPA II : The son of Tvaṣṭā, the son of Viśva- karmā. This Viśvarūpa is also known as Triśiras. (For further details see under Indra, Para 7).


_______________________________
*6th word in left half of page 877 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वरूप न.
एक साम का नाम, जिसका गायन सहकालिक सोम-सवन के समय किया जाता है (जब दो यज्ञों के लिए साधारण या उभयनिष्ठ सोम का सवन हो), जै.ब्रा.सू. 1.8; - पा. स्त्री. एक ऋचा का (नाम), जै.ब्रा. 1.75; सा.वे. 18.29; श्रौ.को. (सं.) II.242-44।

"https://sa.wiktionary.org/w/index.php?title=विश्वरूप&oldid=480279" इत्यस्माद् प्रतिप्राप्तम्