विषाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषादः, पुं, (वि + षद + घञ् ।) अवसादः । यथा, -- “जाड्यं मौर्ख्यं विषादोऽवसादः सादो विष- ण्णता ।” इति हेमचन्द्रः ॥ (यथा, भागवते । १ । ११ । १ । “दध्मौ दरवरं तेषां विषादं शमयन्निव ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाद¦ पु॰ वि + षद--घञ्।

१ अवसादे हेमच॰

२ जडतायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाद¦ m. (-दः)
1. Lassitude, dejection, lowness of spirits, want of energy, especially as the result of unrequited love.
2. Distress, affliction.
2. Disappointment. E. वि before षद् to go, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषादः [viṣādḥ], 1 Dejection, sadness, depression of spirits, grief, sorrow; मद्वाणि मा कुरु विषादम् Bv.4.41; विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् Bh.3.25; R.8.54; Ś.4. 16.

Disappointment, despondency, despair; विषादलुप्त- प्रतिपत्ति सैन्यम् R.3.4; (विषादश्चेतसो भङ्ग उपायाभावनाशयोः).

Languor, drooping stale; दोर्विषादः Māl.2.5.

Dulness, stupidity, insensibility; शास्त्रविददृष्टकर्माकर्मसु विषादं गच्छेत् Kau. A.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाद/ वि-षाद m. ( ifc. f( आ). )drooping state , languor , lassitude Ma1lati1m.

विषाद/ वि-षाद m. dejection , depression , despondency ( esp. as the result of unrequited love) MaitrUp. MBh. Ka1v. etc.

विषाद/ वि-षाद m. disappointment , despair (one of the व्यभिचारs See. ) Das3ar. Sa1h.

विषाद/ वि-षाद m. aversion , disgust Bhartr2.

विषाद/ वि-षाद m. fear , weakness MW.

विषाद/ वि-षाद m. dulness , stupidity , insensibility(= मोह) ib.

विषाद/ वि-षाद etc. See. under वि-षद्.

"https://sa.wiktionary.org/w/index.php?title=विषाद&oldid=274317" इत्यस्माद् प्रतिप्राप्तम्