विष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विट्, [ष्] स्त्री, (विष व्याप्तौ + क्विप् ।) विष्ठा । इत्यमरः ॥ कन्या । इति विट्पतिशब्ददर्श- नात् ॥ (व्याप्ते, त्रि । यथा, ऋग्वेदे । ८ । १९ । ११ । “हव्या वा वेविषद्विषः ।” “विषः व्याप्तान् देवान् वेविषत् प्रापयेत् ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्¦ स्त्री विष--क्विप्।

१ विष्ठायाम् अमरः

२ कन्यायां च विट्पतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष्¦ r. 6th cl. (विषति) To pervade. (औ) औविष r. 9th cl. (विष्णाति) To have no occasion or use for, to separate or withdraw from, to disjoin. (उ) विषु r. 1st cl. (वेषति) To sprinkle. (औ इर लृ) औ इर विषॢ r. 3rd cl. (वेवेष्टि-वेविष्टे)
1. To pervade, to spread or extend through nature, &c.
2. To go to, to go against.

विष्¦ f. (-विट्)
1. Fæces, ordure.
2. Diffusion, spreading.
3. A virgin. E. विष् to pervade, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष् [viṣ], I. 3 U. (वेवष्टि, वेविष्टे, विष्ट)

To surround.

To spread through, extend, pervade.

To embrace.

To accomplish, effect, perform.

To eat.

To go to, go against, encounter; (not generally used in classical literature). -II. 9 P. (विष्णाति) To separate, disjoin. -III. 1 P. (वेषति) To sprinkle, pour out.

विष् [viṣ], f.

Feces, excrement, ordure; मूत्रविट् घ्राणकर्मविट् Ms.5.135.

Spreading, diffusion.

A girl, as in विट्पति. -Comp. -कारिका (विट्कारिका) a kind of bird.-कृमिः (विट्कृमिः) a worm bred in the bowels. -खदिरः Vachellia Farnesiana (Mar. शेण्या खैर). -ग्रहः, (विड्ग्रहः) constipation. -घातः (विड्घातः) a urinary disease. -चरः, -वराहः (विट्चरः, विड्वराहः) a tame or village hog (eating ordure). -पतिः a son in-law; Ms.3.148.-बन्धः (विड्बन्धः) constipation. -भङ्गः diarrhœa; also विड्भेदः. -भुज् (विड्भुज्) a. feeding on ordure; कृमिकीटपत- ङ्गानां विड्भुजां चैव पक्षिणाम् Ms.12.56. -m. a dung beetle or a similar insect; कष्टान् कामानर्हते विड्भुजां ये Bhāg.5.5.1.-लवणम् (विड्लवणम्) a kind of medicinal salt. -संगः (विट्संगः) constipation. -सारिका (विट्सारिका) a kind of bird (Mar. मौना).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विष् cl.3 P. विवेष्टि(only RV. See. Intens. ; here and ep. also cl.1 P. वेषतिSee. below ; Subj. विवेः, विवेषःRV. ; pf. विवेष, विविषुःib. [ अविवेषीः, iv , 22 , 5 etc. ] ; aor. अविषत्, अविक्षत्Gr. ; Impv. विड्ढिAV. ; fut. वेक्ष्यति, तेBr. ; वेष्टाGr. ; inf. वेष्टुम्Gr. ; -विषेRV. ; ind.p. विष्ट्वीib. ; -विष्यAV. ) , to be active , act , work , do , perform RV. S3Br. ; ( cl.1. P. वेषतिSee. Dha1tup. xvii , 47 )to be quick , speed , run , flow (as water) ib. ; to work as a servant serve ib. ; to have done with i.e. overcome , subdue , rule ib. ; ( Naigh. ii , 8 ) to be contained in( acc. ) , Tattvak.: Caus. वेषयति, to clothe BhP. : Intens. (or cl.3. accord. to Dha1tup. xxv , 13 ) वेवेष्टि, वेविष्टे, to be active or busy in various ways etc. RV. AV. ; ( p. वेविषत्)to consume , eat ib. (See. Naigh. ii , 8 ); ( p. वेविषाण)aided or supported by( instr. ) RV. vii , 18 , 15.

विष् mfn. consuming(See. जरद्-विष्)

विष् mfn. = व्यापन, pervasion L.

विष् f. ( nom. विट्)feces , ordure , excrement , impure excretion , dirt Mn. Ya1jn5. VarBr2S. etc.

विष् cl.9 P. विष्णाति, to separate , disjoin Dha1tup. xxxi , 54.

"https://sa.wiktionary.org/w/index.php?title=विष्&oldid=274621" इत्यस्माद् प्रतिप्राप्तम्